SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ૨૪૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (xxviii) शुचेः - * शुचि + ङसि ङस्, * 'डित्यदिति १.४.२३' → शुचे + डसि : डस्, * 'एदोद्भ्याम्० १.४.३५' → शुचे + र्, * 'र: पदान्ते० १.३.५३' → शुचेः।। (xxix) शुच्योः - * शुचि + ओस्, * 'इवर्णादे० १.२.२१' -→ शुच्य् + ओस्, * 'सो रुः २.१.७२' → शुच्योर्, * 'र: पदान्ते० १.३.५३' → शुच्योः । (xxx) शुचौ - * शुचि + ङि, * 'डिौं १.४.२५' → शुचि + डौ, * 'डित्यन्त्य० २.१.११४' → शुच + डौ = शुचौ। शुचिने, शुचिनः, शुचिनोः, शुचिनि प्रयोगोनी साधनि । ग्रामणिने विगैरे प्रयोगो प्रभाग समनपी. (xxxi) मृदवे - * मृदु + ङे, * 'ङित्यदिति १.४.२३' → मृदो + डे, * ओदौतो० १.२.२४' → मृदव् + उ = मृदवे। (xxxii) मृदो: - * मृदु + डसि डस्, * 'डित्यदिति १.४.२३' → मृदो + ङसि ङस्, * 'एदोद्भ्याम्० १.४.३५' → मृदो + र्, * 'र: पदान्ते० १.३.५३' → मृदोः। (xxxiii) मृद्वोः - * मृदु + ओस्, * 'इवर्णादे० १.२.२१' → मृद् + ओस्, * 'सो रुः २.१.७२' → मृद्वोर्, * 'र: पदान्ते० १.३.५३' → मृद्वोः । (xxxiv) मृदौ - * मृदु + ङि, * 'डिौँ १.४.२५' → मृदु + डौ, * 'डित्यन्त्य० २.१.१९४' → मृद् + डौ = मृदौ। मृदुने, मृदुनः, मृदुनोः, मृदुनि प्रयोगोनी साधनि ग्रामणिने विगैरे प्रयोगो प्रभाग समनपी. (xxxv) चित्रगवे - * 'एकार्थं चाने० ३.१.२२' → चित्रा: गावः यस्य तद् = चित्रगौ, * 'क्लिबे० २.४.९७' → चित्रगु + डे, * मा सूत्रथी बलाप थाथी 'क्लिबे० २.४.९७' सूत्रथी थये। स्वमापन निपनि थपाथी पुन: चित्रगौ + डे, * 'गोश्चान्ते० २.४.९६' → चित्रगु + ङे, * 'ङित्यदिति १.४.२३' → चित्रगो + डे, * 'ओदौतो० १.२.२४' → चित्रगव् + उ = चित्रगवे। (xxxvi) अतिराया - * रायमतिक्रान्तम् = अतिरे, * 'क्लिबे० २.४.९७' → अतिरि + टा, * मा सूत्रधी घुपमा थवाथी 'क्लिबे० २.४.९७' सूत्रथी थयेक्षा स्वभाव निवर्तन पाथी पुन: अतिरे + टा, * 'एदैतो० १.२.२३' → अतिराय् + टा = अतिराया। (xxxvii) अतिनावा - * नावमतिक्रान्तम् = अतिनो, * 'क्लिबे० २.४.९७' → अतिनु + टा, * मासूत्रथी पुंपमापथवाथी 'क्लिबे० २.४.९७' सूत्रथा थये। स्वभावतुं निवर्तन थवाथी पुनः अतिनौ + टा, * 'ओदौतो० १.२.२४' → अतिनाव् + टा = अतिनावा।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy