SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १.४.६२ (5) दृष्टांत - ((i) थी (xiv) सुधीना दृष्टांतोमां सर्वत्र कुल शब्हने विशेष्य ३ये सेवो) (ii) ग्रामण्ये (iii) ग्रामण्यः * 'क्विब्वृत्तेर० २.१.५८' * 'सो रुः २.१.७२' * 'र: पदान्ते० ९.३.५३' * 'क्विब्वृत्तेर० २.१.५८'→ * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' -> (i) ग्रामण्या * 'क्लिबे २.४.९७' * 'अनाम्स्वरे० १.४.६४' * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' ग्रामणी + टा ग्रामण्य् + टा = ग्रामण्या । (iv) ग्रामण्यः ग्रामणी + ङस् ग्रामण्य् + ङस् ग्रामण्यर् ग्रामण्यः = ग्रामण्यः । (viii) ग्रामणिना ग्रामणी + डे ग्रामण्य् + डे ग्रामणी + टा → ग्रामणि + टा → ग्रामणिन् + टा -> → = ग्रामण्ये | = ग्रामणिना । (v) ग्रामण्यो : ग्रामणी + ओस् ग्रामण्य् + ओस् ग्रामयोर् ग्रामण्योः = ग्रामण्योः । (ix) ग्रामणिने (vii) ग्रामण्याम् २.१.५८ ' ग्रामण्य् + आम् = ग्रामण्याम् । અહીં સર્વત્ર આ સૂત્રથી અન્યતઃ નપુંસકલિંગ નામોનો પુંવદ્ભાવ થતા ર્ આગમ અને હ્રસ્વવિધિ ન થઇ. * ग्रामणी + ङि 'निय आम् १.४.५९ ' ग्रामणी + आम्, 'क्विब्वृत्तेर० ग्रामणी + डे ग्रामणि + ङे ग्रामणिन् + ङे = ग्रामणिने । ग्रामणी + ङसि ग्रामण्य् + ङसि ग्रामण्य ग्रामण्यः (vi) ग्रामण्याम् (x) ग्रामणिनः = ग्रामण्यः । = ग्रामणी + आम् ग्रामण्य् + आम् = ग्रामण्याम् । ग्रामणिनः । ग्रामणी + ङसि ग्रामणि + ङसि ग्रामणिन् + ङसि ग्रामणिनर् ग्रामणिनः ૨૪૩ (xi) ग्रामणिन: ग्रामणी + ङस् ग्रामणि + ङस् ग्रामणिन् + ङस् ग्रामणिनर् ग्रामणिनः = ग्रामणिनः ।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy