SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २२८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન સૂત્રમાં દર્શાવેલા શેષ સઘળા પ્રયોગોની સાધનિકા ઉપર પ્રમાણે સમજી લેવી. માત્ર એટલું વિશેષ કે अन्यादि मां डतर-डतम मा प्रत्ययो शाव्या छ. ७४१५ प्रत्ययोनी प्रयोग थ६ नही. तथा 'प्रत्ययः प्रकृत्यादेः ७.४.११५' परिभाषाथी डतर-डतम प्रत्ययो । प्रतिनी साथे गेडया डोय ते प्रतिना विशेषा जनता पाथी 'विशेषणमन्तः ७.४.११३' परिभाषानुसारे सूत्रमा डतर-डतम प्रत्ययो प्रतिनी संतमा डोय मेवा (A)कतर, कतम, यतर, यतम विगेरे नामोन प्रयोग शव्या छ. (5) डतर प्रत्ययान्त (B)एकतर शसंबंधी सि-अम् प्रत्ययोनो मा सूत्रथी द् माहेश भनथी थतो ? (a) एकतरं तिष्ठति (b) एकतरं पश्य - * एकतर + सि, एकतर + अम्, * 'अतः स्यमो० १.४.५७' → एकतर + अम्, एकतर + अम्, * 'समानादमो० १.४.४६' → एकतर + म् = एकतरं तिष्ठति, एकतर + म् = एकतरं पश्य। सूत्रमा एकतर शनुं वन ४२दु खोपाथी तेना संबंधी सि-अम् प्रत्ययोनो मा सूत्रथी द् माहेश नथी (6) मा सूत्रथी साहियान्तर्गत अन्यादि गागमा तत। अन्य विगेरे पांय नामो संबंधी सि-अम् પ્રત્યયોનો આદેશ થાય એવું કેમ ? (a) नेमं तिष्ठति (b) नेमं पश्य - * नेम + सि, नेम + अम्, * 'अतः स्यमो० १.४.५७' → नेम + अम्, नेम + अम्, * 'समानादमो० १.४.४६' → नेम + म् = नेमं तिष्ठति, नेम + म् = नेमं पश्य। અહીં ને શબ્દ સર્વાદિગણાન્તર્ગત છે. પણ તે મારિ ગણાન્તર્ગત અન્ય વિગેરે પાંચમાં સમાવિષ્ટ ન डोपाथी तेना संबंधी सि-अम् प्रत्ययोनी मासूत्रथी माहेश न यो. (A) * कोऽनयोर्मध्ये पटुर्विद्वान् वा स आयातु यातु वा माप्रमाणे निधार्थ अर्थमा 'यत्तत्० ७.३.५३' सूत्रथी किम् + डतर = कतर. * क एषां मध्ये पटुर्विद्वान् वा मा प्रमाणे अनिवार्य अर्थमा 'बहूनां प्रश्ने० ७.३.५४' सूत्रथी किम् + डतम = कतम. * योऽनयोर्मध्ये पटुर्विद्वान् वा मा प्रमाणे निधार्थ अर्थमा भने य एषां मध्ये पटुः ....मा प्रमाण पबुनिया अर्थमा अनु यतर भने यतम * स श्लाघ्योऽनयोर्यो दाताऽन्यतर आयातु भने स एषां श्लाघ्यो यो दाता अन्यतम आयातु भा मयोभा अनु तद् + डतर = ततर भने तद् + डतम = ततम. * एक एवायमेषां गुणवान् मा अर्थमा 'वैकात् ७.३.५५' सूत्रथी एक + डतम = एकतम. __(B) एकोऽयम् अनयोर्मध्ये दक्षः मा अर्थमा 'वैकाद्वयो० ७.३.५२' सूत्रथी एक + डतर = एकतर.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy