________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૨૨૨ 37 २७।५ ७. oया प्रसoयप्रतिषेध नञ् स्वीपरपामा हा माछ. ते मा प्रमाणे - अनत: पदस्थणे पहास नञ् स्वारी तो नञ् नो मन्वय अतः नामपनी साथे थाय मने ते नञ् अत: ५६पा२य अनम स्वर छतमत વર્ગ (શબ્દ) પણ હોવાથી આ વર્ગથી ભિન્ન અને ને વર્ણરૂપે સદશ અન્ય કોઈપણ વર્ગનું ગ્રહણ કરાવી શકે. भाटे पास नञ् अनुसार ५ 'अनतो लुप् १.४.५९' सूत्रनो मर्थ असिवायना अन्य ४ पति नपुंसकसिंग नामसंबंधीसि-अम् प्रत्ययोनी ५ थाय छ' मामय छ भने तम थवाथी अनतो लुप् १.४.५९' सूत्रथा व्यंजनान्त पयस् नामयी ५२मा २७वा सि-अम् प्रत्ययोनी सुपारी २७५ छ.या अनतः पदस्थ જે પ્રસપ્રતિષેધ ન સ્વીકારીએ તો નગ્ન નો અન્ય (વ્યપેક્ષાસામર્થ્ય) તે સૂત્રમાં અધ્યાહત મવતિ ક્રિયાપદની साथे गाय. तथा भवति यापहनी साथे सापेक्ष नञ् ५६ 'सापेक्षमसमर्थम्' न्यायानुसार अतः पहनी साथे समास ३५ पविधि पाभवाने असमर्थ मनी नय. 3म 'समर्थः पदविधिः ७.४.१' परिभाषानुसार ७५४ पविधि समर्थ पहाने माश्याने यती बोय. माम प्रसoयप्रतिषेध नञ् अनुसार अनत: पहस्थणे नञ् भने अतः माने અસમર્થ પદોના સમાસની કલ્પનાનો દોષ આવે છે)
___ (2) मा सूत्रस्थ अतः ५६ पूर्वसूत्रानुवृत्त नपुंसकस्य पहनुं विशेषगछ. तेथी 'विशेषणमन्तः ७.४.११३' પરિભાષાનુસારે સ્વરનપુંસક નામનું અંત્ય અવયવ બનવાથી આ સૂત્રમાં સકારાત્ત નપુંસક નામોને નિમિત્તરૂપે ગ્રહણ કર્યા છે. તેમજ અત: પદમાં જે સ્અનુબંધ દર્શાવ્યો છે તેનું સુખે કરીને શ્રવણ થઈ શકે એટલા માટે છે. (3) eid -
(i) कुण्डं तिष्ठति (ii) कुण्डं पश्य कुण्ड + सि
कुण्ड + अम् * 'अत: स्यमो० १.४.५७' → कुण्ड + अम्
कुण्ड + अम् * 'समानादमो० १.४.४६' → कुण्ड + म्
कुण्ड + म् = कुण्डं तिष्ठति। = कुण्डं पश्य। (iii) कीलालपम्
(iv) अतिखट्वं कुलम् कीलालं पातीति विच् =
खट्वामतिक्रान्तम् = * 'मन्वन्० ५.१.१४७' → कीलालपा + विच् (०) * 'प्रात्यव० ३.१.४७' → अतिखट्वा * 'क्लिबे २.४.९७' → कीलालप + सि/अम् * 'क्लिबे २.४.९७' → अतिखट्व+सि/अम् * 'अतः स्यमो० १.४.५७' → कीलालप + अम् * ‘अतः स्यमोऽम् १.४.५७' → अतिखट्व+अम् * 'समानादमो० १.४.४६' → कीलालप + म् * 'समानादमोऽत: १.४.४६' → अतिखट्व+म् = कीलालपम्।
= अतिखट्वं कुलम्।