SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १.४.५५ ૨૧૫ જ વાચક બને છે. માટે વૃત્તિ અવસ્થામાં પ્રરથ વિગેરે પરિમાણાર્થક શબ્દોને એકપદાર્થના વાચક બનવા અર્થ, પ્રકરણાદિના સહાયની જરૂર નથી. (5) सूत्रथी नपुंस सेवा नाम संबंधी जस्-शस् प्रत्ययोनी शि माहेश थाय अधूम ? (a) वृक्षाः - * वृक्ष + जस्, * अत आ:० १.४.१' → वृक्षा + जस्, * 'समानानां० १.२.१' → वृक्षास्, * 'सो रु: २.१.७२' → वृक्षार्, * 'र: पदान्ते० १.३.५३' → वृक्षाः । (b) वृक्षान् - * वृक्ष + शस् , * 'शसोऽता० १.४.४९' → वृक्षान्। साजन्ने स्थणे वृक्ष श०६ पुंलिंगछ, माटे तेनासंबंधी जस्-शस् प्रत्ययोनो मासूत्रथी शि माहेशन थयो. (6) मा सूत्रथी नपुंस नामसंबंधी जस्-शस् प्रत्ययोनो शि माहेश थाय छे. (a) प्रियकुण्डा: - * 'एकार्थं चाने० ३.१.२२' → प्रियाणि कुण्डानि येषां ते = प्रियकुण्ड + जस्, * 'अत आः १.४.१' → प्रियकुण्डा + जस्, * 'समानानां० १.२.१' → प्रियकुण्डास्, * 'सो रु: २.१.७२' → प्रियकुण्डार, * 'र: पदान्ते० १.३.५३' → प्रियकुण्डाः। (b) प्रियकुण्डान् - * 'एकार्थं चाने० ३.१.२२' → प्रियाणि कुण्डानि येषां ते = प्रियकुण्ड + शस्, * 'शसोऽता० १.४.४९' → प्रियकुण्डान्। साजन्ने स्थणे जस्-शस् प्रत्ययो प्रियकुण्ड तनपुंस कुण्ड नाम संबंधी नथी, ५॥ समस्त पुंसिंग प्रियकुण्ड नाम संबंधी छ. माटे मासूत्रथी तभनो शि माहेश न यो. (7) परमानि च तानि कुण्डानि च = परमकुण्ड मी उत्त२५६प्रधान धारयसभासमा नपुंसलिंग कुण्ड उत्त२५६ प्रधान डोपाथी जस्-शस् प्रत्ययो पाताd Gमयप्रत्ययो नपुंस।विंग कुण्ड नामसंबंधी पाना કારણે તેમનો આ સૂત્રથી શિ આદેશ થશે. (a) परमकुण्डानि - * 'सन्महत्० ३.१.१०७' → परमानि च तानि कुण्डानि च = परमकुण्ड + जस् । शस्, * 'नपुंसकस्य शिः १.४.५५' → परमकुण्ड + शि, * 'स्वराच्छो १.४.६५' → परमकुण्डन् + शि, * 'नि दीर्घः १.४.८५' → परमकुण्डान् + शि = परमकुण्डानि। (8) आसूत्रमा इ माहेशन पिता श् मनुष्य सहित शि माहेश शाव्योछते 'शौ वा ४.२.९५' सूत्रमा जस्-शस् प्रत्ययाना माहेशभूत शि प्रत्ययर्नु अखए। यश भेटवा माटे छे.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy