SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १.४.५३ ૨૦૫ (4) या सूत्रधी नेनान् नो आ महेश थयो होय तेवा अष्टन् नामसंबंधी ०४ जस्-शस् प्रत्ययनो औ આદેશ થાય છે. * 'एकार्थं चाने० ३.१.२२' * 'वाष्टन आः० ९.४.५२ ' * 'समानानां ० १.२.१ ' * 'समानानां० १.२.१ ' * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' (a) प्रियाष्टाः तिष्ठन्ति प्रिया अष्टौ येषां ते = प्रियाष्टन् + जस् प्रियाष्ट + आ + जस् प्रियाष्टा + जस् → → प्रियाष्टास् → प्रियाष्टार् प्रियाष्टाः तिष्ठन्ति । * 'एकार्थं चाने० ३.१.२२' 'वाष्टन आ: ० ९.४.५२ ' * 'समानानां० १.२.१ ' * 'लुगातोऽनापः २.१.१०७ * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३' (b) प्रियाष्टः पश्य - प्रिया अष्टौ येषां ते = प्रियाष्टन् + शस् प्रियाष्ट + आ + शस् प्रियाष्टा + शस् → ' प्रियाष्ट् + शस्= प्रियाष्टस् → प्रियाष्टर् प्रियाष्टः पश्य । नहीं जस्-शस् प्रत्ययो नेना न् नो आ जाहेश थयो होय तेवा अष्टन् नाम संबंधी नथी, याग प्रियाष्टन् નામ સંબંધી છે, માટે આ સૂત્રથી તેમનો આદેશ ન થયો. આગળ પરમાષ્ટો અને અનષ્ટો સ્થળે ઉત્તરપદપ્રધાનસમાસ थयो डोवाथी जस्-शस् प्रत्ययो प्रधान उत्तरयह अष्टन् नाम संबंधी गागाता तेभनो खा सूत्रधी औ आहेश थयो छे. (5) 'अशिडार वामन' विगेरे जस्-शस् प्रत्ययो नेना न् नो आ आहेश थयो होय तेवा अष्टन् नाभ સંબંધી ન હોય તો પણ તેમનો અે આદેશ ઇચ્છે છે. = प्रियाष्टन् + जस्, प्रियाष्टन् + शस्, प्रियाष्ट + आ + जस्, प्रियाष्ट + आ + शस्, * 'समानानां तेन० १.२.१' प्रियाष्टा 'अष्ट और्जस्० १.४.५३ ' प्रियाष्टा + औ प्रियाष्टा + औ, 'ऐदौत्० १.२.१२ ' प्रियाष्टो तिष्ठन्ति, प्रियाष्टो पश्य । (a) प्रियाष्टौ तिष्ठन्ति (b) प्रियाष्टौ पश्य * 'एकार्थं चाने० ३.१.२२ 'प्रिया अष्टौ येषां ते 'वाष्टन आ: ० ९.४.५२ ' + जस्, प्रियाष्टा + शस्, खा जन्ने स्थणे जस्-शस् प्रत्ययो नेनान् नो आ खहेश थयो छे तेवा प्रियाष्टन् नाम संबंधी छे, अष्टन् નામ સંબંધી નહીં. છતાં (A)કાશિકાકારના મતે અહીં તેમનો સૌ આદેશ થયો છે. (6) 'शास्टायन, हेवनन्ही जने यन्द्र' विगेरे प्रेटलाई व्यारागारो णिच्- क्विप् प्रत्ययान्त अष्ट् नाम संबंधी जस्-शस् प्रत्ययोनो पाग औ आहेश ६२छे छे. (A) 'तदन्तविधिश्चात्रेष्यते-प्रिया अष्टौ येषां ते प्रियाष्टानः, प्रियाष्टौ । (पा.सू. ७.२.८४ काशि.) नहीं प्रियाष्टौ प्रयोग य छे. (अष्टन आ विभक्तौ ७.२.८४ इत्यत्र अष्टन इति) एकवचननिर्देशात् स्वरूपस्य ग्रहणं नार्थस्य, तेनोपसर्जनेप्यष्टनि भवति (तत्रत्य प. मं.) '
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy