________________
१.४.५२
૧૯૯ સમાધાન - તમારી વાત સાચી છે. છતાં સૂત્રમાં રિ પદ અન્યકાર ‘વિશ્રાન્તવિદ્યાધરના મતના સંગ્રહને માટે સૂચક) રૂપે મૂક્યું છે. વિશાન્તવિદ્યાધર'નો મત આગળ આ સૂત્રના વિવરણમાં બતાવ્યો છે. (2) Heid -
(i) अष्टाभिः (ii) अष्टाभ्यः (iii) अष्टासु अष्टन् + भिस् अष्टन् + भ्यस्
अष्टन् + सु * 'वाष्टन आः० १.४.५२' → अष्ट + आ + भिस् अष्ट + आ + भ्यस् अष्ट + आ + सु * 'समानानां० १.२.१' → अष्टा + भिस् अष्टा + भ्यस् अष्टा + सु * 'सो रु: २.१.७२' → अष्टाभिर्
अष्टाभ्यर् * 'र: पदान्ते० १.३.५३' → अष्टाभिः
अष्टाभ्यः = अष्टाभिः। = अष्टाभ्यः।
= अष्टसु।
(v) अष्टभ्यः
(vi) अष्टसु
अष्टन् + सु
(iv) अष्टभिः
अष्टन् + भिस् * 'नाम्नो नो० २.१.९१' → अष्ट + भिस् * 'सो रुः २.१.७२' → अष्टभिर् * 'र: पदान्ते० १.३.५३' → अष्टभिः
= अष्टभिः ।
अष्टन् + भ्यस् अष्ट + भ्यस् अष्टभ्यर्
अष्ट + सु
अष्टभ्यः
= अष्टभ्यः।
= अष्टसु।
(vii) प्रियाष्टाः
(viii) प्रियाष्टा प्रियाः अष्टौ यस्य स = प्रियाष्टन् + सि| प्रियाः अष्टौ यस्य स = प्रियाष्टन् + सि * 'वाष्टन आः० १.४.५२' → प्रियाष्ट + आ + सि |* 'नि दीर्घः १.४.८५' → प्रियाष्टान् + सि * 'समानानां० १.२.१' → प्रियाष्टा + सि |* 'दीर्घयाब्० १.४.४५' → प्रियाष्टान् * 'सो रु: २.१.७२' → प्रियाष्टार
* 'नाम्नो नो० २.१.९१' → प्रियाष्टा। * 'र: पदान्ते० १.३.५३' → प्रियाष्टाः।
(A)
સૂત્રગત ચા પદ બહુવચનની જેમ સૂચક રૂપે મતાન્તરના સંગ્રહને માટે નિવિષ્ટ હોય તો બરાબર છે. બાકી स्यादौ पहने बछने मा सूत्रनो माग (3) isमा मतादा मतान्तरने मनु३५ अर्थ ५२पानो खोय तो तशी રીતે કરવો ? તેને માટે કુશાગ્રવ્યકિત પ્રયત્ન કરે.