SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ૧૬૮ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન नित्यदिद्-द्विस्वराऽम्बार्थस्य हस्वः ।। १.४.४३।। बृ.व.-नित्यं दित्-दै-दाम-दाम-दाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्येऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति। नित्यदित्-हे स्त्रि!, हे गौरि!, हे शाङ्गरवि!, हे अस्त्रि!, हे लक्ष्मि!, हे तन्त्रि!, हे ब्रह्मबन्धु!, हे करभोरु!, हे श्वश्रु!, हे वधु!, हे कर्कन्धु!, हे अलाबु!, हे वर्षाभु!, हे पुनर्भु!, हे अतिलक्ष्मि!, ; द्विस्वराम्बार्थ-हे अम्ब!, हे अक्क!, हे अत्त!, हे अल्ल!, हे अनम्ब!, हे परमाम्ब!, हे प्रियाम्ब!। नित्यदिदिति किम्? हे वातप्रमीः!, हे हूहूः!, हे ग्रामणी:!, हे खलपूर्वधूटि!। नित्यग्रहणादिह न भवति-हे श्री:, हे हीः!, हे भ्रूः!। कथं हे सुभ्र!, हे भीरु!? स्त्रीपर्यायत्वादूङि कृते भविष्यति। अम्बार्थानां द्विस्वरविशेषणं किम्? हे अम्बाडे!, हे अम्बाले!, हे अम्बिके !। आप इत्येव? हे मातः! ।।४।। सूत्रार्थ :- नामोथी ५२मा डे-ङसि-ङस्-ङि प्रत्ययोनो नित्य दै-दास्-दास्-दाम् माहेश यतो डोय तेवा આમન્ય અર્થમાં વર્તતા નામોના તેમજ આમન્ય અર્થમાં વર્તતા બે સ્વરવાળા અમ્બા (માતા). અર્થવાળા પ્રત્યકાન્તનામોના અંત્યસ્વરનો રસ (સ.અ.વ.) પ્રત્યાયની સાથે મળી હસ્વ આદેશ थाय छे. सूत्रसमास :- . नित्यं दित् येभ्यस्ते = नित्यदितः (बहु०)। द्वौ स्वरौ यस्य स = द्विस्वरः (बहु०)। अम्बा अर्थो यस्य स = अम्बार्थः (बहु०)। द्विस्वरश्चासौ अम्बार्थश्च = द्विस्वराम्बार्थ: (कर्म०)। नित्यदिच्च द्विस्वराम्बार्थश्चैतयोः समाहारः = नित्यदिद्विस्वराम्बार्थम् (स.इ.)। तस्य = नित्यदिद्विस्वराम्बार्थस्य। विव२५ :- (1) eid - (i) हे स्त्रि! - * स्त्री + सि (संपा.), * 'नित्यदिद्० १.४.४३' → हे स्त्रि!। मात सापनि । ४२वाथी हे गौरि!, शृङ्गरोः (ऋषेः) अपत्यं = शृङ्गरु + अण् + डी = (A)शाजैरवी तेनो हे शाङ्गरवि!, न स्त्री = अस्त्री तेनो हे अस्त्रि!, हे लक्ष्मि!, हे तन्त्रि!, ब्रह्मा बन्धुः यस्या सा = ब्रह्मबन्धु + ऊ = ब्रह्मबन्थू तेनो हे ब्रह्मबन्यु!, करभ इव उरू यस्याः सा = करभोरु + ऊ = करभोरू तेनो हे करभोरु!, हे श्वश्रु!, हे वधु!, हे कर्कन्धु!, हे अलाबु!, हे वर्षाभु!, हे पुनर्भु! भने लक्ष्मीमतिक्रान्ता = अतिलक्ष्मी तेनो हे अतिलक्ष्मि! विगेरे પ્રયોગો સિદ્ધ થશે. (2) eid- द्विस्वराम्बार्थ (ii) हे अम्ब! - * (B)अम्बा + सि (संमो.), * 'नित्यदिद्० १.४.४३' → हे अम्ब!। (A) शाख़रवी शनी निष्पत्ति भने २ मधुन्धारामा शावी ते त्यांथी गे सेवी. (B) अम्बा विगैरे होनी निष्पत्ति डन्न्यास तेमा। मधुन्यासमा पीछे, ते त्यां द्रष्टय छे.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy