SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १.४.४० ૧૫૯ પ્રત્યયની વચમાં – આગમનું વ્યવધાન થતા તે ની પરમાં (અવ્યવહત પરમાં) ઉદ અને યુપ્રત્યયો ન વર્તતા આ સૂત્રથી અમે નપુંસકલિંગ કરૂં શબ્દના ત્ર નો અર્ આદેશ નથી કરતા. આગળની સાધનિકા આમ સમજવી – * कर्तृन् + ङि = कर्तृनि भने कर्तृन् + शि, * 'नि दीर्घः १.४.८५' → कतॄन् + शि = कतृनि, * रघुवर्णान्० २.३.६३' → कर्तृणि मने कर्तृणि। (5) मा सूत्रधी ङि भने घुट प्रत्ययोनी पूर्वन। ऋ नो । अर् आहेश थाय भेभ ? (a) ग्रि - * गृ + डि, * 'इवर्णादे० १.२.२१' → य् + इ = नि। मी 'गृ इति(A)' नाम गृ धातुर्नु अनु४२।। ४२वाथी गृ नाम बने छ भने तेने ङि प्रत्यय दारात। पूर्वमा हस्व ऋन डोपाथी मासूत्रथा तनो अर् माहेश न थयो 1।३९ ।। मातुर्मातः पुत्रेऽहे सिनाऽऽमन्त्र्ये) ।। १.४.४०।। बृ.व.-मातृशब्दस्याऽऽमन्त्र्ये पुत्रे वर्तमानस्य सामर्थ्याद् बहुव्रीहौ समासे सिना सह मात इत्यकारान्त आदेशो भवति, अर्ह-मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम्, कचोऽपवादः। गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात!, एवम्-हे वात्सीमात!, अत्र पुत्रः संभावितोत्कर्षया श्लाघ्यया मात्रा तत्पुत्रव्यपदेशयोग्यतया प्रशस्यते। मातुरिति किम् ? हे गाय॑पितृक!। पुत्र इति किम्? हे मातः!, हे गार्गीमातृके वत्से!। अहे इति किम् ? अरे गार्गीमातृक!। आमन्त्र्य इति किम्? गार्गीमातृकः। "सिनेति किम्? हे गार्गीमातृको! ।।४।। સૂત્રાર્થ - માતા દ્વારા પુત્રપ્રશંસા જણાતી હોય તો આમન્ય એવા પુત્ર અર્થમાં વર્તતા માતૃ શબ્દનો સામર્થ્યથી બહુવીહિસમાસમાં સિ પ્રત્યયની સાથે મળી માત આદેશ થાય છે. वि१२९५ :- (1) श1 :- मातृ श०६ 'पुत्र' अर्थनी वाय न बनी छतi .वृत्तिमा पुत्र' मना पाय तरी मातृ श६ ममताव्यो ? સમાધાન - તમારી વાત સાચી છે. કેમ કે ક્યારે પણ અમુક અર્થનો વાચક બનતો શબ્દ સાક્ષાત બીજા અર્થનો વાચક બનતો નથી. છતાં બહુવીહિસમાસમાં અમુક અર્થના વાચક શબ્દનો પોતાનો અર્થ ગૌણ બની જવાથી તે મુખ્ય એવા અન્ય પદાર્થ રૂપ અર્થાન્તરનો (બીજા અર્થનો) વાચક બની શકે છે. આથી કેવળ માતૃ શબ્દ (A) यथा 'न्युदो ग्रः ५.३.७२' इत्यत्र ‘ग्रः' इति गृ धातोरनुकरणात् पञ्चम्येकवचने रुपं तथैव 'ग्रि' इत्यत्रापि गृधातोरेवानु करणात् सप्तम्येकवचने रुपमिति बोध्यम्। (B) आमन्त्र्य इत्यनेन पुत्र इति विशिष्यते तेन च मातुरिति (१.४.४० न्यास)। आमन्त्रणं चानभिमुखस्याभिमुखीकरणं तथा च यमुद्दिश्यामन्त्रणं क्रियते स आमन्त्र्य इति।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy