SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૧૧૬ (7) અન્ય વૈયાકરણો માત્ર કેવળ સત્ત શબ્દને જ નહીં પણ સમાસ પામેલા સવ અંતવાળા શબ્દને પણ मासूत्रोति प्रतिषेध भने केवलसखिपतेरौ १.४.२६' सूत्रोत ङि प्रत्ययना औ माहेशने ७२छ छ. तेथी मनां भते सा सूत्रथी 'बहवः सखायो यस्य = बहुसखि, तेन = बहुसख्या' मा १ प्रमाणे बहुसख्ये, बहुसख्युः मने पूर्वसूत्रथी बहुसख्यौ प्रयोगो 45 शशे ।।२७।। स्त्रिया ङितां वा दै-दाम-दाम-दाम् ।।१.४.२८ ।। ___ बृ.व.-स्त्रियाः स्त्रिलिङ्गादिदुदन्ताच्छब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेर्डितां डे-डसिङस्-डीनां स्थाने यथासंख्यं 'दै दास् दास् दाम्' इत्येते आदेशा वा भवन्ति, दकारो "डित्यदिति" (१.४.२३) इति विशेषणार्थः । बुद्ध्यै, बुद्धये; बुद्ध्याः , बुद्धेः २ आगतं स्वं वा ; बुद्ध्याम्, बुद्धौ ; धेन्वै, धेनवे ; धेन्वाः, धेनोः २ ; धेन्वाम्, धेनौ ; एवम्-मुष्ट्यै, मुष्टये ; इष्वे, इषवे ; शुच्यै, शुचये ; पट्दै, पटवे ; पत्यै, पतये ; जीवपत्यै, जीवपतये स्त्रियै ; कन्या पतिर्यस्य यस्या वा कन्यापत्यै, कन्यापतये ; एवम्-प्रियबुद्ध्यै, प्रियबुद्धये ; प्रियधेन्वे, प्रियधेनवे ; प्रियाशन्यै, प्रियाशनये ; अतिशकट्ये, अतिशकटये स्त्रियै पुरुषाय वा ; एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति। अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति, तन्मते-प्रियबुद्धये, प्रियधेनवे पुरुषायेत्येव भवति। अन्यस्तु पुरुषस्यैव समासार्थत्वे सति इच्छति, न स्त्रियाः, तन्मते–'अतिशकट्य, प्रियधेन्वै पुरुषाय' इत्यत्रैव भवति, न तु 'अतिशकट्ये, प्रियधेनवे स्त्रिय' इत्यत्र। स्त्रिया इति किम् ? मुनये, साधवे। इदुत इत्येव? गवे, नावे ॥२८॥ सूत्रार्थ :- सीलिंग इ ४।२रान्त भने उ ४।२।न्त शथी ५२मा २७ला तेनासंबंधी अन्य संबंधी डे-डसि ङस्-ङि प्रत्ययोनो अनुभे दै-दास्-दास्-दाम् माहेश वि थाय छे. सूत्रसमास :- . दैश्च दास् च दास् च दाम् च = दै-दास्-दास्-दाम् + जस् (इ.इ.)। यथासंख्यलाभाय ‘दाम्' इत्येतदन्तात् पदाज्जसमानीय 'मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः' इति न्यायेन मात्रालाघवार्थं सौत्रत्वात् तल्लोपो विहितः। तस्मात्-दै-दास्-दास्-दाम्। वि१२१ :- (1) शंst :- भेशा विशेषा विशेष्यने सापेक्ष डोय छ अर्थात् विशेष्यन। अमावे ध्याय विशेष संभवी शतुं नथी. तो मा सूत्रस्थ स्त्रियाः विशेषानो पूर्वसूत्रथी सखि-पति शनी अनुवृत्ति લઇ વિશેષ્ય એવા તેમની સાથે અન્વયન કરતા વિશેષ્યભૂત કારાન્ત-૩ કારાન્ત શબ્દસામાન્યની સાથે અન્વય કેમ કરો છો? समाधान :- ‘पत्युनः २.४.४८' सूत्रमा पति श ४थी ५२मा २७सा ङसि प्रत्ययनो खितिखी० १.४.३६' सूत्रथा उर् माहेश ७२री पत्युः निदृश या छ. मा सूत्रस्थ स्त्रियाः ५४ने पूर्वसूत्रथी सखि-पति शहाने मनुवादी मनुं विशेषा मनापी तो पति श०४थी ५२मां ङसि प्रत्ययनो मा सूत्रथी दास् माहेश थपाथी पत्याः प्रयोग થવાની
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy