SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૧૧૪ (3) eid - (i) सख्या (ii) पत्या - * सखि + टा भने पति + टा * 'न ना डिदेत् १.४.२७' → टा ना ना आशना निषेध, * 'इवर्णादे० १.२.२१' → सख्य् + टा = सख्या भने पत्य् + टा = पत्या। (iii) सख्ये (iv) पत्ये - * सखि + डे मने पति + डे, * 'न ना डिदेत् १.४.२७' →इनाए आटेशनो निषेध, * 'इवर्णादे० १.२.२१' → सख्य् + उ = सख्ये मने पत्य् + उ = पत्ये। (v) सख्युः (vi) पत्युः सखि + ङसि पति + ङस् * 'न ना डिदेत् १.४.२७' → इनाए माहेशनो निषे५ इन ए माहेशनी निषेध * 'इवर्णादे० १.२.२१' ने सख्य + ङसि पत्य् + ङस् * 'खितिखीतीय० १.४.३६' → सख्य् + उर् पत्य् + उर् * 'र: पदान्ते० १.३.५३' → = सख्युः । = पत्युः । पंयभीमने षठी विमतिमा सख्युः, सख्युः मने पत्युः, पत्युः मा प्रमाणे समान प्रयोगो यता खोपाथी. વૃત્તિમાં પંચમી વિભક્તિનાં પ્રયોગને જણાવવા માં પદનો અને ષષ્ઠી વિભક્તિના પ્રયોગને જણાવવા સ્વં પદનો દષ્ટાંત પછી અનુપ્રયોગ કર્યો છે. આથી દષ્ટાંતોનો ક્રમશઃ મિત્રથી આવેલું અને મિત્રનું ધન તથા પતિથી मावेषु' भने पति धन' मा प्रमाणे अर्थ थशे. ___(vii) सख्यो (viii) पत्यो - * सखि + ङि भने पति + ङि, * 'केवलसखिपतेरो १.४.२६' → सखि + औ भने पति + औ, * 'न ना डिदेत् १.४.२७' → इनाए माहेशनी निषेध, * 'इवर्णादे० १.२.२१' → सख्य् + औ = सख्यो भने पत्य् + औ = पत्यौ। मला पूर्व केवलसखिपतेरौ १.४.२६' सूत्रथी सखि + औ माहेश ७य[ ५छ। 'ङित्यदिति १.४.२३' सूत्रथा सखि शन अंत्य इ नो ए माहेश थवानी प्राप्तिखती ते पूर्व नडी. २१॥ 'ङित्यदिति १.४.२३' सूत्रनु मा५४ 'ङिौँ १.४.२५' सूत्र छ भने तेनुं माघ 'केवलसखिपतेरौ १.४.२६' सूत्र छ. तेथी सर्व माघ (अ५qाभूत) 'केवलसखिपतेरौ १.४.२६' सूत्र खोपाथी तनी पूर्व प्रवृति यता सखि + औ भवस्थामा 'तदादेशास्तद्वद् भवन्ति(A)' न्याय ङि नो औ माहेश ङि वत् मनापाथी 'ङित्यदिति १.४.२३' सूत्रथी सखि શબ્દના અંત્યરૂનો જે આદેશ થવાની પ્રાપ્તિ હતી તે આ સૂત્રથી નિષેધાય છે. (A) तते स्थानीना स्थाने थयेदां माहेशो स्थानियत् मनाय छे.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy