SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १.१.५ ६८ संज्ञा भने संज्ञी वय्ये माम तो मेहडोय छे. तेथी मासूत्र औदन्तानां स्वराः' (औ सुधाना वागाने स्१२ संज्ञा थाय छ.) आर्यु जनावjol. छतम अस्य पुरुषस्य देवदत्तः संज्ञा' माम उवाने महसे संज्ञा-जाना मेहनी मविवक्षा २री ने 'पुरुषोऽयं देवदत्तः' भ प्रथमान्त समानाधि४२१॥ प्रयो। २।५ छ, तेम प्रस्तुतमा ५।। सं-संज्ञान मेहने भविपक्षीने औदन्ताः स्वराः' भाम संजीवाय पहने प्रथमा विमति २री સમાનાધિકરણ (સરખી વિભકિતવાળો) પ્રયોગ કરવામાં આવ્યો છે. __(9) स्वरना प्रदेशो 'इवर्णादे० १.२.२१' इत्या छ. प्रटेशनो अर्थ छ प्रयोजन स्थान. 'इवर्णादे०' ઇત્યાદિ સૂત્રોમાં સ્વર સંજ્ઞા દ્વારા થી ગો સુધીના સંજ્ઞીનો નિર્દેશ કરવો એ સંજ્ઞાનું પ્રયોજન છે ||૪|| एक-द्वि-त्रिमात्रा ह्रस्व-दीर्घ-प्लुता: (A) ।। १.१.५ ।। बृ.व.-मात्रा कालविशेषः, एक-द्वि-त्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं हस्व-दीर्घ-प्लुतसंज्ञा भवन्ति । एकमात्रो हस्वः-अ इ उ ऋ ल। द्विमात्रो दीर्घः-आ ई ऊ ऋ ल ए ऐ ओ औ। त्रिमात्रः प्लुत:-आ३ ई३ ऊ३ इत्यादि। ऐदोतो चतुर्मात्रावपीत्यन्ये। औदन्ता इत्येव-प्रतक्ष्य, अत्रार्धमात्रिकयोwञ्जनयोः समुदायस्यैकमात्रत्वेऽपि हस्वसंज्ञाया अभावात् तोऽन्तो न भवति । वर्णानां च हस्वादिसंज्ञाविधानात 'तितउच्छत्रम' इत्यादावकारोकारलक्षणवर्णसमुदायस्य द्विमात्रत्वेऽपि दीर्घसंज्ञाया अभावाद् द्वित्वविकल्पो न भवति। सन्ध्यक्षराणां तु एकमात्रिकत्वाभावाद् ह्रस्वसंज्ञा न भवति। हस्वादिप्रदेशा:-"ऋ-तृति हस्वो वा” (१.२.२) इत्यादयः ।।५।। સૂત્રાર્થ - જેનું ઉચ્ચારણ કરવામાં એક, બે કે ત્રણ માત્રા) જેટલો કાળ થાય તે માં થી ગો સુધીના વર્ગોને કમશઃ હસ્ય, દીર્ધ અને પ્લત સંજ્ઞા થાય છે. सूत्रसमास :- . एका च द्वे च तिस्रश्च = एकद्वितिस्रः (इ.इ.), एकद्वितिस्रो (उच्चारणे) मात्रा येषां ते = एक द्वित्रिमात्राः (बहु.)। • हस्वश्च दीर्घश्च प्लुतश्च = हस्वदीर्घप्लुताः (इ.व.)। વિવરણ :- (1) માત્રા એટલે કાળવિશેષ. આંખ મીંચતા કે ઉઘાડતા જેટલો કાળ થાય તે કાળને માત્રા કહેવાય છે. (A) एक, द्वि, त्रि तथा हस्व, दीर्घ भने प्लुत शहीनी निष्पत्ति पृ.न्यासमांथी वी. (B) मात्राया अर्धम् = अर्धमात्रा, साऽस्त्यनयोः, 'व्रीह्यादिभ्यस्तौ ७.२.५' सूत्रथी इक प्रत्यय. (C) 'द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' न्यायपणे एकद्वित्रि द्वन्दसमासने भते २७दा मात्रा शहनो मन्वय एक, द्वि भने त्रि अमरेनी साथे थता एकमात्रा, द्विमात्रा भने त्रिमात्रा में तात्पर्य प्रास थशे.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy