SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ૪૪૮ :: परिशिष्ट-4 :: પ્રસ્તુત ૧.૧ પાદના સૂત્રોની સામે પાણિનિ વ્યાકરણમાં વર્તતા સૂત્રોનો અનુક્રમ સિદ્ધહેમ પાણિનિ अहं १.१.१ सिद्धिः स्याद्वादात् १.१.२ लोकात् १.१.३ औदन्ताः स्वराः १.१.४ एक-द्वि- त्रिमात्रा हस्व-दीर्घ लुताः १.१.५ अनवर्णा नामी १.१.६ लृदन्ताः समाना: १.१.७ ए-ऐ-ओ- औ सन्ध्यक्षरम् १.१.८ अं अः अनुस्वार- विसर्गौ १.१.९ कादिर्व्यञ्जनम् १.१.१० अपञ्चमान्तस्थो धुट् १.१.११ पञ्चको वर्गः १.१.१२ आद्य द्वितीय-श-ष-सा अघोषाः १.१.१३ अन्यो घोषवान् १.१.१४ य र ल वा अन्तस्था १.१.१५ अं अ:) (प-श-ष-साः शिट् १.१.१६ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः १.१.१७ स्यौ - जसमा - शस्० १.१.१८ स्त्यादिर्विभक्तिः १.१.१९ हलोऽनन्तराः संयोगः १.१.७, मुखनासिकावचनोऽनुनासिकः १.१.८, नवेति विभाषा १.१.४४ इत्यादिभिः सूत्रः कृताः संयोग- अनुनासिक - विभाषादयः संज्ञा लोकतोऽवगन्तव्या । अइउण्, ऋलृक्, एओङ्, ऐऔच् (प्रत्याहारसूत्र १-४), आदिरन्त्येन सहेता १.१.७१ ऊकालोऽज्हस्वदीर्घप्लुताः १.२.२७ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું प्रत्याहारसूत्रैः निर्मिता ‘इच्' संज्ञा नामिनोऽर्थेऽत्र प्रयुज्यते । प्रत्याहारसूत्रैः निर्मिता 'अक्' संज्ञा समानानामर्थेऽत्र व्याप्रियते । प्रत्याहारसूत्राभ्यां निर्मिता 'एच्' संज्ञा सन्ध्यक्षराणामर्थेऽत्र वर्तते हयवरट्, हल् ( प्रत्याहारसूत्र ५-१४), आदिरन्त्येन सहेता १.१.७१ प्रत्याहारसूत्रैः निर्मिता 'झर्' संज्ञा धुटामर्थेऽत्र व्याप्रियते । ... तत्र वर्गाणां प्रथमद्वितीया विवृत्तकण्ठाः श्वासानुप्रदाना अघोषाश्च (१.१.९ महाभाष्यम् ।) तृतीयचतुर्थाः संवृत्तकण्ठा नादानुप्रदाना घोषवन्तः (१.१.९ महाभाष्यम् ।) तुल्याऽऽस्यप्रयत्नं सवर्णम् १.१.९ स्वौजसमौट्छष्० ४.१.२, सुपः १.४.१०३ विभक्तिश्च १.४.१०४
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy