SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ४१५ योऽनन्तो विधीयते, न चान्यस्य स्थाने स प्रत्यय इति स्पष्टं सूत्रं विधेयम्, अन्यथा युष्मदस्मदादेशलुगादयोऽपि पञ्चम्यन्ताद् विधीयन्त इति तेषामपि प्रत्ययसंज्ञा प्राप्नोति। यदि संज्ञिन एकीकृत्य संज्ञा क्रियेत, न स्यादि(द)तिप्रसङ्गः। यदि पुनगौरवपरिहाराय प्रत्यय इति अधिकारेण प्रत्ययविधानं क्रियते, तदा प्रकृत्युपपदोपाधिष्वपि प्रसङ्गः । न च, अधिकारे प्रतियोगं प्रत्ययोपस्थाने वाक्यभेदप्रसङ्गात् प्रकृत्यादीनां प्रत्ययत्वप्रसङ्गाभाव इति, तथाहि-हरतेर्धातोति-नाथाभ्यां कर्मभ्यां परात् पशौ कर्त्तरि इकारो भवतीत्येकं वाक्यम्, ते च ह-दृति-नाथ-पशवः प्रत्ययसंज्ञा इति द्वितीयं वाक्यम्; न चैकवाक्यतायां संभवन्त्यां वाक्यभेदो युक्त इति वाच्यम्, यतः सन्नादीनामपि वाक्यभेदेनैव संज्ञा विधेया, नह्यसतः संज्ञिनः संज्ञाविधानमुपपद्यते, तत्रैकेन वाक्येन सन्नादीनां विधिः, अपरेण तेषामेव संज्ञाविधिः, ततो यथा सन्नादीनां वाक्यभेदेन संज्ञाविधिस्तथा प्रकृत्यादीनामपि, प्रतिसंज्ञि प्रत्ययसंज्ञोपस्थानसामर्थ्याच्च संज्ञा-संज्ञिसंबन्धप्रतिपादनवाक्ये संज्ञासंबन्धप्रतिपत्तौ स्वार्थता स्यात्। यथा च वतण्डात् “स्त्रियां लुप्" (६.१.४६) इति प्रथमानिर्दिष्टस्य (यो) वाक्यभेदेन षष्ठ्यां सत्यां लुबुत्पत्तिस्तथा प्रत्ययसंज्ञाऽपि प्राप्नोति। उपाधिशब्देन चेह तुल्यन्यायात् (प्रत्ययनिमित्तत्वेन प्रकृत्या तुल्यन्यायत्वमित्यर्थः । एवं चोपाधिषु तदुद्भावनेनैव विशेषणेऽप्युद्भावितैवेति भावः।) विशेषणमप्युच्यते, क्वचित् तयोर्भेदेन व्यवहारो दृश्यते-*नोपाधिरुपाधेर्भवति विशेषणस्य वा विशेषणम् इति। यदाह __अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः। अनुपाधिरतोऽन्यः स्याच्छ्लाघादिविशेषणं यद्वद्" ।। इति। ननु भवतु प्रकृत्यादीनां प्रत्ययत्वं को दोषः? नहि संज्ञाप्रवृत्तिमात्रादेव दोषा भवन्ति, किन्तु तन्निमित्तकार्यप्रवर्तनात्, न च प्रकृत्यादीनां किञ्चित् तन्निमित्तं कार्य संभवति, परत्वं तावदवधिविशेषोपादानेन सन्नादिभिरेव प्रतिपन्नम्। न च सन्नादीनां गुपादीनां च परस्परापेक्षि परत्वं युज्यते विरोधात्। उपपदं चात्र “कर्मणोऽण्” (५.१.७२) इत्यादिरूपं गृह्यते पूर्वैः, तस्य च समासे सति पूर्वनिपातेन भाव्यमिति परत्वाभावः। उपाधि(धे)रपि पौर्वापर्यस्य लौकिके प्रयोगे नियमाभावात्, स्थितस्यैव हि परत्वस्य शास्त्रेणानुवादात्, शास्त्रस्य विधायकत्वाभावादनुवादकत्वादर्थस्य चोपाधित्वात् तस्य च परत्वासंभवात् परत्वाभावः, नैवम्-प्रकृत्यादीनां प्रत्ययत्वे परत्वादिदोषः, तथाहि-प्रकृति-प्रत्यययोः (पर्यायेण) परस्परापेक्षं परत्वं स्यात्, यदि वा शब्दान्तरापेक्षं प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्येति, उपपदस्यापि परत्वात् “प्रथमोक्तं प्राक्" (३.१.१४८) इति राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, (भोक्तुं व्रजतीत्येव च नित्यं स्यात्, न तु व्रजति भोक्तुमिति) उपाधिवाचिनोऽप्यनियमे प्राप्तेऽयं नियमः (प्राप्ते 'परः' इति नियमः) स्याद्*यः प्रत्ययः स परः* इति परिभाषणात्। विधानापेक्षायां तु प्रत्ययसंज्ञायां न दोषः, प्रकृत्यादीनामविधीयमानत्वात्। अधिकारेऽपि तर्हि न भविष्यति, प्रकृत्यादीनां भूतविभक्त्या (सिद्धत्वबोधकविभक्त्या) निर्देशात् सन्नाद्युत्पत्तौ निमित्तभावेनोपादानात् पारार्थ्यात् स्वसंस्कार प्रति प्रयोजकत्वाभावाद् दोषाभावः, यतो निमित्तानि निमित्तकार्यार्थानि भवन्ति। तत्र वाक्यभेदेनापि विधीयमाना प्रत्ययसंज्ञा सन्नादिभिरेव संबध्यते, तेषामेव निमित्तत्वात् तां प्रति प्रयोजकत्वात् संज्ञासंबन्धप्रतिपत्तियोग्यविभक्तिनिर्देशाद् द्वयोश्च परस्पराकाङ्क्षायां संबन्धाद्, न त्वन्यतराकाङ्क्षायां सीता-रावणयोरिवेति सत्यामपि संज्ञाया आकाङ्क्षायां प्रकृत्यादीनां शेषत्वाद् (विशेषणत्वाद्) अनाकाङ्क्षत्वात् संज्ञासंबन्धाभावः। नित्यत्वाच्छब्दानां निमित्त-निमित्तिभावो न संभवतीति न वाच्यम्, प्रतिपादकानां शब्दानामुपायभावेन शास्त्रेण व्यवस्थापनात् तदनुगुणविभक्तिनिर्देशादस्ति निमित्त-निमित्तिभावः। लोकेऽपि बहुष्वासीनेषु कश्चित् कञ्चित् पृच्छति-कतरो देवदत्तः? कतमो यज्ञदत्तः? इति, स आह-(योऽश्वे यः पीठ इति) 'योऽश्वे यश्च पीठे' इत्युक्ते निमित्तस्य निमित्तिकार्यार्थत्वादध्यवस्यति-अयं देवदत्तोऽयं यज्ञदत्त इति, नेदानीमश्वस्य पीठस्य वा देवदत्त इति संज्ञा भवति, प्रधाने कार्यसंप्रत्ययाद् वा, प्रत्ययसंज्ञा स्वविषयप्रक्लृप्तये प्रधानमपेक्षते, न तु पारनन्त्र्यादप्रधानमिति, यथा लोके बहुषु यात्सु कश्चित् कञ्चित् पृच्छति को यातीति?, स आह-'राजा' (इति, 'राजा') इत्युक्ते प्रधाने कार्यसंप्रत्ययाद् यश्च पृच्छति यश्च कथयति उभयो राज्ञि संप्रत्ययो भवति। भवतु राज्ञः प्राधान्यं तदधीनस्थितित्वादन्येषाम्, इह तु किंकृतं शब्दस्य प्राधान्यम्? प्रयोजनकृतमिति ब्रूमः, यस्यापूर्वोपदेशस्तस्यैव
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy