SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ४०७ पादेशे च अपि। “शुभि दीप्तौ" "शुभेः स च वा" (उणा० ७४३) इति डित्युकारे सादेशे च सु। “उन्दैप् क्लदने" अतो वदेर्वा क्विपि नलोपे च उद्। अततेः “जनि-मण्यादिभ्यः" (उणा० ६०७) इप्रत्यये अति। “अभुङ् शब्दे" इत्यतः “अम्भि-कुण्ठि-कम्प्यंहिभ्यो लुक्च" (उणा० ६१४) इति (“पदिपठि० जनिमण्यादिभ्यः" (उणा० ६०७) इत्यत्रादिग्रहणाद् बहुवचनाद्वा) इप्रत्यये नलोपे च अभि। ननु सर्वथाऽत्र स्वरादिषु चादिषु च प्रक्रियाकथनं स्वरूपनिर्ज्ञानार्थम्, स्वरूपं च स्वरूपेण पठ्यमानानां पाठादेव निर्ज्ञायते, यथा-प्रकृति-प्रत्यय-विकाराऽऽगमाणाम्, इत्यव्युत्पन्ना एवामी सन्तु, किमेषां प्रक्रियाकथनेन? उच्यते, कथ्यमाना प्रक्रिया पाठस्यैवानुग्रहं विदधती सुखप्रतिपत्त्यर्था भवतीति प्रदर्शिता। प्रादीनामर्थनिदर्शनमाचार्याः परानुग्रहार्थमारभन्ते, यथा-प्र आदिकर्मोदीरण-भृशाथैश्वर्य-संभव-नियोग-शुद्धीच्छा-प्रीति-शान्तिपूजा-दर्शन-तत्पर-प्रशंसा-संग-दिग्योगा-ऽवयव-वियोगाऽन्तर्भाव-हिंसा-बहुत्व-महत्त्व-स्थिति-दान-नानार्थ-दक्षिणानुवृत्त्यादिषु। आदिकर्मणि-कर्तुमारब्धः प्रकृतः कटो देवदत्तेन। उदीरणे-उदीर्णा मूषिकाः-प्रबला मूषिकाः। भृशार्थे-भृशं वृद्धाः-प्रवृद्धा नद्यः। ऐश्वर्ये-ईश्वरो गृहस्य-प्रभवति गृहस्य, प्रभुदेशस्य। संभवे-हिमवतो गङ्गा प्रभवति। नियोगे-नियुक्ते सैन्ये प्रकृतः। शुद्धौ-प्रसन्ना आपः, प्रसन्ना द्यौः, प्रसन्नेन्द्रियः । इच्छार्थे-इच्छति कन्याम्-प्रार्थयते कन्याम्, इच्छति परदारान्-प्रकुरुते परदारान्। प्रीती-प्रीणाति राजा-प्रसीदति राजा। शान्तौ-शान्तात्मा-प्रश्रितः प्रशान्तः, प्रश्रितं वाक्यमाह। पूजायाम्-प्राञ्जलिः प्रहः । दर्शने-प्रियां दृष्ट्वा क्रीडति-प्रक्रीडति। तत्परे-पितामहात पर:-प्रपितामहः। एवं प्रणप्ता, प्रपौत्रः। प्रशंसायाम-शोभनं शास्त्रम-प्रधानं शास्त्रम। सङ्ग-प्रसक्त:-प्रमत्त दिग्योगे-पूर्वा दिक्-प्राची दिक्। अवयवे-प्रघणोऽगारस्य, प्रघाणोऽगारस्य। वियोगे-वियुक्तो वसति-प्रवसति। अन्तर्भावे - अन्तर्भूतः-प्रविष्टः, अन्तः क्षिप्तः-प्रक्षिप्तः। हिंसायाम्-प्रहरणं, प्रहरति। बहुत्वे-बहुचौरो देशः, प्रचौरो देशः। महत्त्वे-महानध्वाप्रकृष्टोऽध्वा। स्थितौ-शास्त्रं प्रमाणम्, लोकः प्रमाणम्। दाने-देवेभ्यो ददाति-प्रयच्छति। नानार्थ-नाना कीर्णा:-प्रकीर्णाः, नाना दक्षिणा:-प्रदक्षिणम् (णाः)। अनुवृत्तौ-अनुवृत्तः शिष्यः-प्रशिष्य इति। __ परा-वध-घर्षण-स्वर्गति-विक्रमा-ऽप्रत्यक्षा-ऽनाभिमुख्य-भृशार्थ-मोह-प्रातिलोम्येषु । वधे-पराघातः। घर्षणे-परामर्शनम्। स्वर्गतौ-स्वर्गतः परेतः। विक्रमे-पराक्रमः। अप्रत्यक्षे-परोक्षम्। अनाभिमुख्ये-परावृत्तः, पराङ्मुखः। भृशार्थ पराजितः। मोहेपराभूतः। प्रातिलोम्ये-परावृत्तो युद्ध इति। अप-वर्जन-वियोगा-ऽऽलेखन-चौर्य-निर्देश-वैकृत-विधिविपर्ययर्णग्रहणाऽवयव-पूजा-निह्नव-सव्यवृत्तिषु। वर्जने-अप साकेताद् वृष्टो मेधः। वियोगे-अपयुक्ता गौर्वत्सेन। आलेखने-अपस्किरते वृषभः। चौर्य-अपहरति। निर्देशे-अपदिशति परम्। वैकृतेअपजल्पति। विधिविपर्यये-अपशब्दः, अपनयः । ऋणग्रहणे-अपमित्य याचते। अवयवे-अपस्करो रथाङ्गम्। पूजायाम्-अपचितो गुरुर्देवदत्तेन। निहवे-शतमपजानीते, सहस्रमपजानीते। सव्यवृत्तौ-अपसव्यं गच्छति। सम्-मूर्ति-वचनैक्य-प्रभव-समन्ताद्भाव-भूषण-समवायाऽऽभिमुख्य-योगपद्य-श्लेषण-भृशार्थ-दर्शनीयत्व-सादृश्याऽ-नास्थिताऽपिधान-क्रोध-मर्यादा-चीवरग्रहणा-ऽस्पष्ट-प्रीति-स्वीकरणाऽल्पार्था-ऽभ्यास-प्राधान्य-पुनः क्रियासु। मूर्ती-संहता मूर्तिघंटादीनाम्। वचनैक्ये-एकवादः-संवादः। प्रभवे-तिलेभ्यस्तैलं संभूतम्। समन्ताद्भावे-समन्ताद् गच्छति-संगच्छते। भूषणे-भूषिता कन्यासंस्कृता कन्या। समवाये-संकरः । आभिमुख्ये-समुत्तिष्ठति। यौगपद्ये-युगपत्कृतः-संकेतः (संकृतः)। श्लेषणे-सन्धिः। भृशार्थ - -सन्नह्यति। दर्शनीयत्वे-संस्थिता कन्या, दर्शनीयेत्यर्थः । सादृश्ये-गोसंस्थानं गवयस्य। अनास्थिते-रांस्थितः केतुः। अपिधानेसंवृतं द्वारम्। क्रोधे-संरम्भः । मादायाम-संस्था। ईर्ष्यायाम्-संलापः। चीवरग्रहणे-संचीवरयते भिक्षुः। अस्पष्टे-संशयः । प्रीतौ - -संभाषणम्। स्वीकरणे-संगृह्णाति। अल्पार्थ-समर्थ(घ)म्। अभ्यासे-समीपम्। प्राधान्ये-समर्थः, सम्राट्। पुनःक्रियायाम्-पुनर्धावति -संधावति, पुनस्तपति-संतपति।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy