SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન डित्यसि श्वस् अनन्तरमागामिदिने। “कमूङ् कान्तौ" "शमूच् उपशमे" आभ्याम् “गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित" (उणा० ९३७) इत्यमि कम् उदकमाकाशं च, शम् सुखम्। “यमूं उपरमे" अत: "यमि-दमिभ्यां डोस्" (उणा० १००५) इति डित्योसि योस् विषयसुखम्। “मयि गतौ" "अस्" (उणा० ९५२) इत्यसि मयस् सुखम्। “ओहांक् त्यागे" अतो विपूर्वात् "समिण-निकषिभ्यामाः" (उणा० ५९८) इति बाहुलकादाप्रत्यये यसागमे च विहायसा अन्तरिक्षे। यथाकथञ्चिद् व्युत्पत्तिरियं वर्णा-नुपूर्वीनिर्ज्ञानार्था, एवमन्यत्रापि। रुदे: "तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ई:" (उणा० ७७१) इति बहुवचनाद् ईप्रत्यये असागमे च रोदसी द्यावा-पृथिव्यौ। अवतेः “अवेर्मः" (उणा० ९३३) इति मे “मव्यवि-श्रि-वि०" (४.१.१०९) इत्यूटि गुणे च ओम् ब्रह्मणि अभ्या-दान-प्रतिश्रवणाऽभिमुखीकरणेषु च। “भू सत्तायाम्" इत्यतः "मिथि-रज्युषि-तृ-शृ-भू-वष्टिभ्यः कित्" (उणा० ९७१) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस्, भुवस् यथाक्रमं नाग-मनुष्य-लोकवाचकौ। सुपूर्वात् “असक् भुवि" इत्यतः "सोरस्तेः शित्" (उणा० ६५०) इति तिप्रत्यये स्वस्ति अविनाशनाम (कल्याणम्)। (सम्पूर्वात् ‘इंण्क् गतौ' इत्यस्मात् निपूर्वात् कष हिंसा-याम्' इत्यस्माञ्च) “समिण-निकषिभ्यामाः” (उणा० ५९८) इत्याकारे गुणे च समया, निकषा सामीप्ये। अन्तं रातीति "डित्" (उणा० ६०५) इत्याप्रत्यये अन्तरा विनार्थे मध्ये चाधेयप्रधाने। "पुरत् अग्रगमने" "दिवि-पुरि०" (उणा० ५९९) इति कित्याप्रत्यये पुरा भूत-भविष्यत्परीप्साचिरन्तनेषु। “बहुङ् वृद्धौ" "बंहि-बॅहेर्न लुक् च" (उणा० ९९०) इति इसि बहिस् असंवृते प्रदेशे। अवे: “अवेर्वा" (उणा० ९६१) इत्यसि विकल्पेन धादेशे च अवस् बहिरर्थे, अधस् सामीप्यादौ। नञः संप्रपूर्वात् तमे: “गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित्" (उणा० ९३७) इति बहुवचनाद् डित्यमि निपातनात् समो दीर्घत्वे "नजत्" (३.२.१२५) इति नञोऽ-कारे च असाम्प्रतम् अनौचित्ये। विस्मितार्थाद्पूर्वाद् दधातेर्डित्याप्रत्यये अद्धा अवधारण-मत्यतिशययोः। "ऋक् गतौ" अत: "शी-री-भू-दू-मू-घृ-पा०" (उणा० २०१) इति किति ते निपातनाद् मान्तत्वे ऋतम् शुद्धौ। “असक् भुवि" इत्यत: “शिक्यास्याढ्य-मध्य-विन्ध्य०" (उणा० ३६४) इति यप्रत्यये निपातनात् सतादेशे च गणपाठाद् मागमे च सत्यम् प्रश्नप्रतिषेधयोः। इत्पूर्वाद् दधाते-डित्याकारे इद्धा प्राकाश्ये। "मुच्छंती मोक्षणे" अत: "मुचि-स्वदेर्ध च" (उणा० ६०२) इति कित्याप्रत्यये धादेशे च मुधा निनिमित्त-प्रीतिकरणयोः। "मृषीच तितिक्षायाम्" अत: “दिवि-पुरि-वृषि-मृषिभ्यः कित्" (उणा० ५९९) इत्याप्रत्यये मृषा अनृतम्। "वृषू सेचने" मृषावद् वृषा प्रबलमित्यर्थः । “मिथग मेधा-हिंसयोः" अतः “वृ-मिथि-दिशिभ्यस्थय-ट्याश्चान्ताः” (उणा० ६०१) इति कित्याप्रत्यये यागमे च मिथ्या अनृतम्। मिथेर्बाहुलकात् कित्योकारे मिथो रह:सहार्थयोः । मिथे: "पृ-का-हषि०" (उणा० ७२९) इति कित्युकारे मिथु स्वाङ्गे । मिथे: "मिथि-रज्युषि०" (उणा० ९७१) इति कित्यसि मिथस् विजन-वियोगेतरेतरार्थेषु। मिथे: “मुहि-मिथ्यादेः कित्" (उणा० १०००) इति कित्युसि मिथुस् संगमे। मिथे: “पिशि-मिथिक्षुधिभ्यः कित्" (उणा० २९०) इति कित्युने निपातनाद् मान्तत्वे मिथुनम् स्त्री-पुंसयुगे। नञ्-निपूर्वात् शमे: “गमि-जमि-क्षमि०" (उणा० ९३७) इति डित्यमि प्रत्यये अनिशम् निरन्तरे। “मुहीच वैचित्ये" अत: “मुहिमिथ्यादे:०" (उणा० १०००) इति कित्युसि मुहुस् आभीक्ष्ण्ये। अभि-पूर्वाद् "ईक्षि दर्शने" अत: "भ्रूण-तृण-गुण०" (उणा० १८६) इति णे निपातनाद् मागमे अभीक्ष्णम् पुनः पुनरित्यर्थः । 'टुमस्जोत् शुद्धौ" "मस्नीष्यशिभ्यः सुक्" (उणा० ८२६) इति सुकि, "मस्नेः सः" (४.४.११०) इति नागमे बाहुलकाच्च नस्य लोपाभावे च मङ्क्ष “झट संघाते" अत: "प्लु-ज्ञा-यजि-षपि-पदि-वसि-वितसिभ्यस्ति:" (उणा० ६४६) इति बहुवचनात् तिप्रत्यये बाहुलकादिटि च झटिति शैघ्यावेतौ। (न्युत्पूर्वात् “अञ्चूग् गतौ च" इत्यस्मात्) “न्युझ्यामञ्चः ककाकैसष्टावच्च" (उणा० १००३) इति कित्यैसि “अञ्च प्राग् दीर्घश्च" (२.१.१०४) इति चकारादेशे यथायोगं दीर्घत्वे च "अञ्चोऽनर्चायाम्" (४.२.४६) इति नलोपे उछस् उत्कृष्टार्थे सप्तम्यर्थप्रधानः, तृतीयार्थश्चेत्येके, नीचैस् अवकृष्टे। (शम्पूर्वात् 'णींग् प्रापणे' इत्यतः) “शमो नियोडैस् मलुक् च" (उणा० १००४) इति शनैस् क्रियामान्द्ये। अवपूर्वात् श्यायते: “गमि-जमि-क्षमि०" (उणा० ९३७) इत्यत्र बहुवचनाद् डित्यमि अवश्यम् आवश्यके। “षोंच् अन्तकर्मणि" अत: "नी-सा-वृ-यु-श्री०" (उणा० ६८७) इति मौ सामि अर्द्धम्। “पचि सेचने"
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy