SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १.१.३० ૨૨૧ આશ્રયી પદોના અર્થ કલ્પવામાં આવે છે. જેથી પદોના અર્થની ખબર પડી જાય એટલે વ્યક્તિ જાતે જ વાક્યના અર્થને સમજી શકે તેની જેમ ગુણવચન સ્થળે પણ લાઘવાર્થે ઉપચાર કરી લિંગને અર્થધર્મ રૂપે બતાવેલો સમજવો. આ બન્ને પક્ષ નિર્દોષ હોવાથી બન્ને પક્ષનો સ્વીકાર કરવો વ્યાજબી કહેવાય, માટે બ્ર. વૃત્તિમાં ૩મયથાપિ ન दोषः' मेम. धुंछ ।।२९।। स्वरादयोऽव्ययम् ।।१.१.३०॥ बृ.वृ.-स्वरादयः शब्दा अव्ययसंज्ञा भवन्ति। स्वः सुखयति, एहि जाये! स्वा रोहावः, स्व: संजानीते, स्वः स्पृहयति, स्वरागच्छति। "छायेव या स्वर्जलधेर्जलेषु"। स्वर्वसति, अन्तर्यामि, अन्तर्वसति। अत्युच्चैसी, अत्युच्चैसः' इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्वपदार्थप्रधानस्य समासस्य संबन्धी स्यादि।च्चैःशब्दस्य, तेन "अव्ययस्य" (३.२.७) इति लुप् न भवति, ‘परमोच्चैः, परमनीचैः' इत्यत्र तु उत्तरपदार्थप्रधानत्वात् समासस्याव्ययसंबन्ध्येव स्यादिरिति भवत्येव। अन्वर्थसंज्ञा चेयम्-'अव्ययम्' इति (तेन) लिङ्ग-कारकविभक्तिनानात्वेऽपि न नानारूपतां प्रतिपद्यत इति, यदुक्तम् "सदृशं त्रिषु लिङ्गषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्" ।।५।। अन्वर्थाश्रयणे च स्वराद्यव्ययमव्ययं (स्वरादि अव्ययम्-अव्यय) भवतीति स्वरादेविशेषणत्वेन तदन्तविज्ञानात् परमोच्चैः परमनीचैरित्यादावप्यव्ययसंज्ञा भवति। स्वर्, अन्तर्, सनुतर, पुनर्, प्रातर्, सायम्, नक्तम्, अस्तम्, दिवा, दोषा, ह्यस्, श्वस्, कम्, शम्, योस्, मयस्, विहायसा, रोदसी, ओम्, भूस्, भुवस्, स्वस्ति, समया, निकषा, अन्तरा, पुरा, बहिस्, अवस्, अधस्, असाम्प्रतम्, अद्धा, ऋतम्, सत्यम्, इद्धा, मुधा, मृषा, वृथा, वृषा, मिथ्या, मिथो, मिथु, मिथस्, मिथुस्, मिथुनम्, अनिशम्, मुहुस्, अभीक्ष्णम्, मञ्ज, झटिति, उच्चैस्, नीचैस्, शनैस्, अवश्यम्, सामि, साचि, विष्वक्, अन्वक्, ताजक्, द्राक्, स्त्राक्, ऋधक, पृथक्, धिक्, हिरुक्, ज्योक्, मनाक्, ईषत्, जोषम्, ज्योषम्, तूष्णीम्, कामम्, निकामम्, प्रकामम्, अरम्, वरम्, परम्, चिरम्, आरात्, तिरस्, मनस्, नमस्, भूयस्, प्रायस्, प्रबाहु, प्रयाहुक्, प्रबाहुकम्, आर्य, हलम्, आर्यहलम्, स्वयम्, अलम्, कु, बलवत्, अतीव, सुष्ठु, दुष्ठु, ऋते, सपदि, साक्षात्, सन्, प्रशान्, सनात्, सनत्, सना, नाना, विना, क्षमा, शु, सहसा, युगपत्, उपांशु, पुरतस्, पुरस्, पुरस्तात्, शश्वत्, कुवित्(द्), आविस्, प्रादुस् इति स्वरादयः । बहुवचनमाकृतिगणार्थम्, तेनान्येषामपि चादिषूपात्तानामनुपात्तानां च स्वरादिसधर्मणामव्ययसंज्ञा भवति। स्वरादयो हि स्वार्थस्य वाचका न तु चादिवद् द्योतका इति। अव्ययप्रदेशा:-"अव्ययस्य" (३.२.७) इत्यादयः ।।३०।। सूत्रार्थ :- स्वर् विगैरे शहीने भव्ययसं। थाय छे. 018)
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy