SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १.१.२४ ૧૫૫ सडी पयस् + भ्याम् अवस्थामा भ्याम् प्रत्यय मत्वाय नथी. तेथीमा सूत्रथी पयस्ने ५६संशानो निधन थ६ २४ता नाम सिदय० १.१.२१' सूत्रथा ते ५६ जन्यु. तथा तेना पहान्त स् नो र् भने र नो उ माहेश थवाथी पयोभ्याम् प्रयोग यो. 1) (6) હંમેશા કોઇ સૂત્રથી કાર્ય પ્રાપ્ત હોય તો તેનો નિષેધ કરવાનો રહે. તેથી અહીં પણ વ્યંજનાદિ મત્વર્થય प्रत्यय ५२मा वर्तता स ।२।न्त भने त (२रान्त नामने नाम सिदय० १.१.२१' सूत्रथा ५६संज्ञानी प्रति उती, माटे तेनो निषे५ ४२१॥ मासूत्रनी २यनाछेम समrj. माम मासूत्र नाम सिदय०' सूत्रनु अ५पासूत्र समorj ।।२३।। मनुर्नभोऽङ्गिरो वति ।।१.१.२४।। बृ.व.-मनुस् नभस् अङ्गिरस् इत्येतानि नामानि वति प्रत्यये परे पदसंज्ञानि न भवन्ति। मनुरिव मनुष्वत्, एवम्-नभस्वत्, अङ्गिरस्वत्। पदत्वाभावाद् रुर्न भवति, षत्वं तु भवति।।२४।। सूत्रार्थ :- वत् प्रत्यय ५२ छतां मनुस्, नभस् भने अङ्गिरस् नामोने ५६संज्ञा यती नथी. सूत्रसमास :- . मनुश्च नभश्च अङ्गिराश्च = मनुर्नभोऽङ्गिरः (इ.इ.), सूत्रत्वाद् जसः लोपः । वि१२॥ :- (1) eid - (i) मनुष्वत्() (ii) नभस्वत् (iii) अङ्गिरस्वत् मनुरिव = नभ इव = अङ्गिरा इव = * 'स्यादेरिवे ७.१.५२' → मनुस् + वत् + सि नभस् + वत् + सि अङ्गिरस् + वत् + सि * 'अव्ययस्य ३.२.८' → मनुस्वत् अङ्गिरस्वत् * ‘धुटस्तृतीयः २.१.७६' → मनुस्वद् नभस्वद् अङ्गिरस्वद् * 'विरामे वा १.३.५१' → मनुस्वत् नभस्वत्। अङ्गिरस्वत्। * 'नाम्यन्तस्था० २.३.१५' → मनुष्वत्। (2) नाम सिदय्व्यञ्जने १.१.२१' थी मनुस् विगेरे नामोने पसंानी Hि Gती, तेनोमासूत्रथा निषेध ध्या छ. अन्यथा मासूत्रनाममावमा मनुस् विगैरेने ५४संशा थात ती 'सो रुः २.१.७२' थी स्ने रु(र) माहेशाह जय थपाथी मनुर्वत्, नभोवत्, अङ्गिरोवत् मावा मनिष्ट ३५ो थात. (A) मनु५६४।२ मात्र प्रयोगने छहस (६४) प्रयो ॥छ.'पा.सू. १.४.१८' सूत्रनाम. ભાષ્યની પ્રદીપ ટીકામાં આ પ્રયોગને છન્દનાં વિષયરૂપે ગણાવે છે. નાગેશ ભટ્ટ છાંદસ હોવા પાછળનો હેતુ આપે છે કે જેથી આ પ્રયોગો લોકભાષામાં નથી બોલાતા તેથી છાંદસ છે.' તો વળી અદ્મભટ્ટ પોતાની પ્રદીપોદ્યોતન ટીકામાં જણાવે છે કે આ પ્રયોગ છાંદસ હોવાથી લોકભાષામાં તો નમો વિગેરે પ્રયોગો જ थाय ७.' [तेन 'नभोवत्' इत्याद्येव लोके भवतीति भावः (१.४.१८ म. भाष्यप्रदीपोद्द्योतनम्)] नभस्वत्
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy