SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન * 'क्यनि ४.३.१२२' → राजी+य+ति | * 'दीर्घश्वि० ४.३.१०८' → राजा+य+ते * कर्तर्यनद्भ्य:०३.४.७१' → राजीय+शव्+ति * कर्तर्यनद्भ्य:०३.४.७१' → राजाय+शव्+ते * 'लुगस्या० २.१.११३' → राजीय+शव्+ति * 'लुगस्या० २.१.११३' → राजाय+शव्+ते = राजीयति। = राजायते। (iii) चर्मायति/चर्मायते - * 'डाच्लोहिता० ३.४.३०' → चर्मन् + क्यङ् (य), * 'नं क्ये १.१.२२' → चर्मन् ने पसंश, * 'नाम्नो नो० २.१.९१' → चर्म + य, * 'दीर्घश्चि० ४.३.१०८' → चर्मा + य, * 'क्यषो नवा ३.३.४३' → चर्माय + ति/ते, * 'कर्तर्यनद्भ्यः० ३.४.७१' → चर्माय + शक् + ति/ते, * 'लुगस्या० २.१.११३' → चर्माय + शव् + ति/ते = चर्मायति/चर्मायते। मात्राणे स्थणे राजन् भने चर्मन् १०६ ५८ अन्या. तेथी नाम्नो नो० २.१.९१' सूत्रथी तमना न् नो दोप थशयो. शंst:- अचर्म डोय ते चर्म न थाय. आम चर्मन् मां प्रागतत्तत्त्व नो (पूर्व नतुं ते थवापानी) असंभपडोपाथी च्व्यर्थ नो अभाव छ, तेथी क्यङ् प्रत्ययनी प्रामिन डोपाथी चर्मायति/ते ३५ मसिद्ध छे. समाधान :- 246 चर्मन् श६ तद्वद् (चर्मवद्) भांवृत्ति छ, तेथी अचर्मवान् चर्मवान् भवति शत चर्मन् (चर्मवद्) मां प्रागतत्तत्त्व नो संभपडोपाथी चर्मायति/ते ३५ सिद्ध थशे. आपापी प्रयोग नेपाभणे छम ॐ निद्रायति. मडी अनिद्रावान् निद्रावान् भवति भेभ निद्रा श०६ निद्रावान् भांवृत्ति छ. (4) मा सूत्रधा न आन्त नाम ४ ५६ जने भेडेम? (a) वाच्यति - मानी साधनि । १.१.२१' सूत्रना (7) नंबरनाम स्थणे गेली. भूण वाच् श०६ नआन्त न डोपाथी मासूत्रथा ते ५ नबन्यो. तेथी ३१०'चजः कगम् २.१.८६' सूत्रथा तनाच्नो क्माहेश नथयो. (5) क्यन् मा ५२मा डोय तो ०४ मा सूत्रथा न ४।२न्त नाम ५६ थायमेटम ? (a) सामन्यः (b) वेमन्यः - * 'तत्र साधौ ७.१.१५' → सामनि साधुः = सामन्(A) + य = सामन्य + सि भने वेमनि साधुः = वेमन् + य(B) = वैमन्य + सि, * 'सो रु: २.१.७२' → सामन्यर् भने वेमन्यर्, * 'र: पदान्ते १.३.५३' → सामन्यः मने वेमन्यः। (A) सामन् श०६ मा रीत बन्यो छ - * षो (१९५०), * 'षः सोऽष्ट्ये० २.३.९८' → सो, * 'आत् सन्थ्य० ४.२.१' → सा, * 'स्येतरी च० (उणा० ९१५), → सा + मन् = सामन्। वेमन् शब्द-*वे (९९२), * 'आत् सन्ध्य० ४.२.१' → वा, * 'सात्मन् (उणा० ९९६)' → वा + मन् = वेमन् निपात। (B) मा य प्रत्यय ५२मां पति 'नोऽपदस्य० ७.४.६१' सूत्रथी सामन् भने वेमन् ना सत्यस्व२हिना लोपनी प्रति Sil. परंतु अनोऽट्ये ये ७.४.५१' सूत्रथा तनो निषेध यो छ.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy