SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ૮૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 'णिश्रिस्रु० ३.४.५८' → * 'णिज् बहुलम्० ३.४.४२ ' कलाक्लृप् + णिच् + ङ + द् " कलाक्लृपमकार्षीद् = कलाक्लृप् + णिच् + द् 'त्रन्त्यस्वरादेः ७.४.४३ ' कलाक् + णिच् + ङ + द् अन्यस्य ४.९.८' → कल् कलाक् + णिच् + ङ+द्, 'व्यञ्जनस्यानादे० ४.१.४४ ' क कलाक् + णिच् + ङ + द्, * 'कङश्चञ् ४.१.४६’→ च कलाक् + णिच् + ङ + द्, 'णेरनिटि ४.३.६३' 'अड्धातो० ४.४.२९' → अ + चकलाकद् = अचकलाकद् । चकलाक् + ङ + द्, * २ञ्जर्डी कलाक् + णिच् + ङ + द् अवस्थामां लृ ने समानसंज्ञा रवाना अएगे लृप् नो सोच मे समाननो लोप होवाथी 'उपान्त्यस्यासमानलोपि० ४. २. ३५ ' सूत्रनी प्रवृत्ति न थवाथी कलाक् नुं कलक् नहीं थाय. तथा‘असमानलोपे० ४.१.६३' सूत्री सन्वद्द्लाव पाग (लृ ने समान मानवाथी) नहीं थाय. જો એ બે સૂત્રોની પ્રવૃત્તિ થાત તો અષિત વ્ એવું અનિષ્ટ રૂપ થાત, તેને બદલે સજ્જતાળવું એવો ઇષ્ટ પ્રયોગ सिद्ध थाय छे. (ii) क्लृकारः सूत्रनी प्रवृत्ति थता क्लृकारः प्रयोग सिद्ध थशे. - क्लृ + लृकार अवस्थामां लृ ने समान मानवाथी 'समानानां तेन दीर्घः १.२.१ ' (4) समानना प्रदेशो 'समानानां तेन दीर्घः १.२.१' छत्याहि छे ।।७।। ए-ऐ-ओ-ओ सन्ध्यक्षरम् ।।१.१.८ ।। बृ.वृ.-ए-ऐ-ओ-औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञा भवन्ति । सन्ध्यक्षरप्रदेशाः - " ऐदौत् सन्ध्यक्षरैः ' ( १.२.९२.) इत्यादयः ||८|| सूत्रार्थ : ए ऐ ओ सूत्रसभास : औ भावाने संध्यक्षर संज्ञा थाय छे. एश्च ऐश्च ओश्च औश्च = एऐओओ (स.द्व.) (A) = अक्षरम्। अर्थम् अश्नुते (व्याप्नोति) वा इति अश् + सर = सन्धौ सत्यक्षरं सन्ध्यक्षरम् । सन्धानं सन्धिः । न क्षरति क्षीयते वा अक्षरम् (उणा० ४३९) । विवराग :- (1) एऐओओ जहीं भतिनिर्देश विवक्षित छे, व्यक्तिनिर्देश नहीं. एग उदात्त विगेरे जारे પ્રકારના ૬ વિગેરેનું ગ્રહણ કરવું છે. આમ વ્યક્તિપક્ષનો આશ્રય ન કરવાના કારણે વિગેરે વર્ણ વર્ણસ્વરૂપ ન जनता वर्गसमुहाय ३५ जनवाथी 'वर्णाव्ययात् स्वरुपे कारः ७.२.१५६' सूत्री कार प्रत्यय नहीं थाय. भे कार (A) म. वृत्ति जवयूरीभां तरेतर द्वन्द्व जताव्यो छे. एश्च ऐश्च ओश्च औश्च, जस्। सूत्रत्वाल्लोपः' परंतु . न्यासनी ‘अत्र समाहारो द्वन्द्वः...' पंक्ति प्रभाएंगे जहीं समाहार द्वन्द्व जताव्यो छे.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy