SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] खैणः कण्ठः कलहान्तकामिभिश्चात्र निश्चितम् । जयशङ्खः स्वरापूर्णरुपतीत पुष्पधन्वनः ॥ ८९ ॥ ८९. अत्र पुरे स्त्रीणामयं बैणः कलस्वरोपेतत्वात्कलो मधुगेत एव कान्तो मनोनः कण्ठो गलकन्दलो निश्चितमवश्यं पुष्पधन्वनः कामस्य स्वरापूर्णः शब्दायमानो जयशलो विजयहेतुः कम्बुः कामिभिः प्रतीतो ज्ञातः । अत्रत्यत्रीणां कलकण्ठत्वेन खं स्मरजितं दृष्ट्वा कामिमिः कल: स्त्रीकण्ठः शङ्खाकारत्वात्कामगजस्य शब्दायमानो जयशङ्को निःसंशयं ज्ञात इत्यर्थः ॥ कष्टुं कष्टं कष्टं कृतम् । णः कण्ठः कण्ठः कलः। कलिः प्रातः प्रातः पूत्करोति । कल यान्तः कान्तकामिभिः । आपूर्णप्रतीतः प्रतीतपुष्प । कामिमिवात्र निश्रितम् । कष्टुं कष्टम् । स्फुरितं स्फुटम् । इत्यत्र "शिरः प्रथम"[३५] इत्यादिना [वा] द्वित्वम् ॥ शिट इति किम् । पूत्करोति । शङ्कः ॥ प्रथमद्वितीयस्येति किम् । खर॥ अनुनासिकादप्यादेशरूपाकेचिदिच्छन्ति।कृतम्य असम्छाम् ॥ अत्रोच्चश्वसच्श्रवः पेयं षीरं क्षरति गौः सताम् । सदषट्पदपातव्यं पङ्करुपण्डवन्मधु ॥ ९० ॥ ९०. अत्र पुरे सतां साधूनां गौर्वाणी उच्श्वसच्व:पेयमुच्चश्वसन्ति सुखानुभवेन सोल्लासानि यानि अवांसि श्रोत्राणि तैः पेयं पातव्यं क्षीरं दुग्धं भरति परिणामसुन्दरत्वेनं मधुरत्वेन , सवतीव । १ए तः पु. १वी सीरी कण्ठेन. २ °भिः स्त्री'. ३.सी . ४ सी डी कल:. ५ सीटी त स्फु. ६ सी डी एफ 'नुमावे'. ७५°न च. ८५वी सीसीचब.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy