SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ [है. ५.१.११.] दशमः सर्गः। ८१५ नृपोनूपितः । उन्नति विजातः जननीविजातैः । मुदमुपारूढः आरूढहर्षः। तपो नानुजीर्णः अनुजीर्णकल्मपः । उन्नति प्रविभक्तः अविभक्तचित्तैः । अत्र "सिप' [९] इत्यादिना कर्तरि वा क्तः ॥ मयं न प्रकृतः प्रकृतोत्सवैः । अत्र "आरम्भे"[१०] इति कर्तरि वा क्तः॥ गत्वर्थ । मुदं गतः सोनुगतः । सदनं प्रयातः अभ्यनुयातवासवः ॥ अकर्मक । आसितः रुचिरासितः ॥ पिब । अमृनं पीतैः स विनिपीतः । अत्र “गत्यर्थ" [१] इत्यादिना तो वा कर्तरि । ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ दशमः सर्गः ॥ १ सी डी शिष्य इ. २ ए सी रिक्तः. ३ बी 'त्यर्थः । मु. ४९ गते सो'. ५ए अत्यनु. ६ बी सित । रु. ७बी पीत । म. ए 'तरिः ।।
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy