SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ ख्याश्रयमहाकाव्ये [कर्णराजः] कीदृशा । गान्धारस्य तृतीयग्रामस्य गेयो गाता यो जनो देवलोकस्तेनैव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि तैः कृत्वाप्लान्याशेन पूरणीयदिकेनेति ॥ अजयम् । इति "संगतेजर्यम्" [५] इति निपात्यम् ॥ रुध्यम् । अग्यथ्य । वास्तव्या। एते "रुच्य" [६] इत्यादिना कर्तरि निपायोः ॥ भव्ये । गेय । जन्य । रम्य । आपास्य। [आ?]प्लाव्य । इत्येते "भग्य" [ 0] बल्बादिना कर्तरि का निपात्याः । पक्षे । तनयेन भन्यम् । जनगेय । सूनुना जन्यम् । रम्यम् । आपात्यम् । मालाग्याशेन ॥ प्रवचनीयोपस्थानीयाशब्दौ "प्रवचनीयादयः" [ 0] इति कर्तरि वा निपात्यौ ॥ पक्षे । प्रवचनीयगुणा ॥ तत्पुरुषे । अतोन्युपस्थानीया । वसन्ततिलका छन्दः । आश्लिष्टैर्दयितां नभोधिशयितैः खं यानमध्यासितैलक्ष्मी शश्वदनूषितर्मुदमुपारुढस्त्वरामास्थितैः । पुष्पलेपमिषात्तदामरजनैरारूढहाँ नृपः किंश्लिष्टः किमुर्पासितोधिशयितः किं वाथ वाक्षितः॥४८॥ ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हर्षो येन स आरूढहर्षो नृपः कर्णः पुंष्पक्षेपमिषात्कुसुमवर्षव्याजादैमरैः किं लिष्टो १ वी शस्वद. २ ए पास्तदा'. ३ ए पोन्नृपः. ४ ए पाशितो. १ बी सीडी "नि य०. २ बी डी दिक्केने'. ३ ए डीई स्तन्य । ए. ४९ त्याः ॥ सन्ये. ५ ए रम्या । पा. ६बीर नि. ७ सी डी न. ८ सीसीखापनी. ९ए पोनृपः. १० वी पुप्फो. ११ ए नरेः.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy