SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ [ है० ४.४.९५. ] दशमः सर्गः । तुष्टास्म्युपस्कीर्य लुनामि तेषं मा भूत्यतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तस्ते तपः प्रत्युत दीपितं हि ॥ ७३ ॥ E ७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्माद्दिनात्परं पश्चात्ते प्रतिस्कीर्णं हिंसानुबन्धी विनेट्कृतो त्रिश्लेपो मा भूत् । यदप्युपसगवनेटृतोपद्रवकर्तृकेमुपस्कीर्णं हिंसानुबन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूते नोपस्कीर्णेन तैरुपसंगैः कर्तृभिर्हि स्फुटं प्रत्युत विशेषेण ते तपो दीपितमुज्वालितम् ॥ उपस्कीर्य लुनामि । इत्यत्र “ किरो लवने" [ ९३ ] इति स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र “प्रतेश्च वधे" [ ९४ ] इति" स्सद ॥ अपस्किरन्ते श्वविष्करोक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वगिंगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ||७४ || > ८०१ ७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वाश्वः कुक्कुरः । त्रिष्किरः पक्षी | अर्थाद्रुडोत्र । उक्षा वृषभैः । द्वन्द्वे ते वाहनान्यर्पेस्कि - रन्ते विक्षिपन्तीति सामान्यार्थः । विशेषस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्या - १ डी 'पस्कार्य २ सी तेपमा ३ ए 'विष्करो. सी डी बिस्करो . म् । प्रस्तु ४ डी १ एवायं क २ एस्माद्विना ३ ए यदिष्यु ४ सी 'विकृतो'. डी 'विकृतो. ५ ए कर्णिक ६ ए सी 'स्कीर्णि हिं. ७ ए सर्गेक. ८ ए प्रत्यत. सीडी 'नाति । ६. १०सी 'तिष्कीर्ण । उ. ११सी 'ति स्म ॥ अ. १२ए कुक्कुरः. सी कुकुर:. डी कुर्कुरः. १३ एभः । थीदेते. १४ ए परिकर. १५ ए मान्यर्थः . १६ ए लिष्यति स्म. सी 'लिप्य भ. १७ बी विष्करो. १८ ए सी डी मक्षार्थी. १०१
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy