________________
[ है० ४.४.६. ]
दशमः सर्गः ।
७६१
भ बलिं भ्रष्टुमथाज्यमाज्ञां प्रत्तः प्रदत्तः कुसुमानि राजा ।
3
नीच्ताहुतिस्तैर्गुरुवीन्तमन्त्रैर्देव्यै विदत्तासन आवभासे ॥ १२ ॥
उ
१२. राजा कर्ण आवभासे शुशुभे । कीदृक्सन् । गुरुणाचार्येण विशेषेण दीयैन्ते स्म गुरुवत्ता ये मत्रास्तैः कृत्वा देव्यै लक्ष्म्यै विदत्तासनो वितीर्णपीठस्तथा बलिमुपहारं भै पक्तुमथ तथाज्यं घृतं भ्रष्टुं विलीनयितुमाज्ञामुत्तर साधकानामादेशं प्रत्तः प्रदातुमारब्धस्तथा देव्यै कुसुमानि प्रदत्तः प्रदातुमारब्धस्तथा तैर्वस्याज्यकुसुमैः कृत्वा देव्यै नीताहुतिदत्तहव्य: । पीठमंत्रोच्चारपूर्वं देवीं पीठे स्थापयित्वा वलिभिः पुष्पैराहुतिभिश्च पूजयन् राजाभादित्यर्थः ॥
जजाप नासाग्रनिदत्तनेत्रोक्षमूत्रमुत्ताङ्गुलिकः क्षितीशः । सुदत्तचित्खे विदवत्तमन्त्रैरनून्त पुप्पैरनुदत्तहोमैः ॥ १३ ॥
:
१३. क्षितीशः कर्णो जजाप । कैः कैः कृत्वा विदवत्तमंत्रैर्विदा गुरुणावत्ता दत्ता ये मत्रास्तैस्तथानूत्तपुष्पैर्दत्तकुसुमैस्तथानुदत्ता ये होम अग्नौ तिलादिहवनीनि तैश्च मत्र जापं पुष्पजापं होमजापं च चकारेत्यर्थः । कीदृक्सन् । नासाग्रनिदत्तनेत्रस्तथासूत्रसूक्ताङ्गुलिको जैपैमालिकायां संस्थापिताङ्गलिकस्तथा ख आकाशे सुदत्त चित्संनिवेशितचित्तोखि लेन्द्रियविषयव्यावृत्त्या निराकारध्यानं कुर्वन्नित्यर्थः ॥
१ए 'माझा प्र'. ५ बी डी 'पुष्पैर.
२ ए नीत्याहु . ३ सी डी से ॥ स रा ४ ए नाशाय .
.
१ सी डी 'ण हीय. २ एयते स्म . ३ ए सी डी 'वीत्ता म. ४ एभष्टुप. ५ ए तं स्रष्टुं. ६ ए 'न्यै नीत्वाहु". ७ए मत्रोचा. ८ए बहुलि ९ए मत्रिविं'. १० बी माग्नौ ११ सी डी 'नादि तै. १२ पक्षमूत्रसूत्रागुलि १३ ए पनालि १४ ए 'चित्सनि° १५ बी 'तोखले'.
९६