SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ [है. ४.४.१] दशमः सर्गः। ७५९ न पर्यभूत्कं चनं न व्यवोचज्जपाक्षरं सास्ति रहो ब्रुवाणः । स्त्रीणां समाजे समजे न्वजानां विवाय दृष्टिं स वशी न जातु ॥९॥ ९. स कर्ण उपशमिततमोगुणत्वेन कं चन शत्रुमपि न पर्यभून न्यकृ. तवांस्तथा कं चन न व्यवोचन्न विरुद्धं भाषिवांस्तथोपशमितरजोगुणस्वादशी जितेन्द्रियः सन्सोजानां छागीनां समजे नु समूह इव स्त्रीणां समाजे वृन्दे जातु दृष्टिं न विवाय रागण न चिक्षेप किं तु रह एकान्ते जपाक्षरं जापर्वर्ण मन्त्रं ब्रुवाण उच्चारयन्नस्ति स्म तस्थौ ॥ स विट्मज्यां तनुगां प्रवेताहः प्राजिता पाजनवत्तपोभिः । द्राक्मावयण्यं कलयद्भिरंजैर्विमान्प्रवेतुं श्रियमर्चति स्म ॥१०॥ १०. स कर्णोज्जैः कृत्वा श्रियमर्चति स्म । किंभूतैः । विघ्नानन्तरायान्प्रवेतुं क्षेप्नु प्रावयण्यं तोत्रदण्डतां कलयद्भिर्धारयद्भिः। सौरभीतिशयेन विनविनायकानां वशीकारित्वाद्विप्नक्षेपदक्षैरित्यर्थः । कीदृक्सन् । प्राजनवत्तोदनतुल्यैरतितीक्ष्णैरित्यर्थः । तपोभिः कृत्वा तनुगामन्तरङ्गां द्विटमज्यां कामाद्यरिषट्कसभां दाक्प्रवेता क्षेप्तात एवाहः पापं प्राजिता ॥ १ए र्यसूक्तं च. २ ए न च व्य. ३ डी जे त्वजा. ४ ए विचार्य दृष्टिं स. ५ ए जातुः ॥ स. ६ डी प्रवाता. ७ ए प्राचवण्यं. ८ ए रवि. ९एमर्थति. १बी 'नां छगी. २ ए जे वन्दे. ३ ए विवरनवविमेणचि. ४सी डी °ण चि. ५एन्ते पा. ६ सी वर्ण म. ७एबं ध्रुवा. ८ए यन्व. स्ति स त्स्यौ. ९ ए गोन्जक. १० ए °मर्थति. ११ ए यदि । सौ . १२ डी भाविजये. १३ ए दिनक्षे. १४ प रा दि. १५ ए एवाहः.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy