SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ है..४.३.६५.] नवमः सर्गः। ३. स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्मिंस्तातेति जमकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते बन्धुरित्यर्थः । किं न रवीषि किमिति न किंचिद्भवीषि ॥ बोभवीपि बोभोषि । तवीषि तौषि । वीषि रौषि । संस्तवीषि स्वौषि । इत्यत्र "येक्तु" [१४] इत्यादिना वा-ईत् ॥ कचिन स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥ कुतो वाव्यथितेवासीरकारिश्रु यत्किल । किमासीदुर्लभः कोपि यस्तेकार्षीत्पदं हृदि ॥ १४४ ॥ १४४. कुत: कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थ दुःखितेवासीरभूः । ननु कथं मे व्यथा त्वया ज्ञायते तत्राह । अकारिंश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चित्ते रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ।। अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [१५] इत्यादिना-ईत् ॥ १५ °सीचकापीरनु य. १ ए सि । वेद. २ एपि व. ३ डी षि । तौपि तवीषि। र. ४ ए रवौपि. ५ बी यङतु. ६ ए सी ईत ॥ क. . ७ ए मे घथा. ८ वी 'त्रा का. ९एर य. १० ए त्ये । वदि. ११ ए प्रावकार्य. १२ ए भच व्य. १३ सीत् | sax a पीडि'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy