SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ हि ० ४.३.२२ नवमः सर्गः । ७१७ सौभाग्यदपत्कापि वरे चित्तस्यानिवशनाद्विकारः सरागप्रेक्षितादिभिः स्मरविकृतिभिर्न सस्बजे । अत एव स्मराख्यायां कामप्रधानवार्तायां नष्ट्वा याति । तथालिनर्मणि सखीनां हास्यकर्मणि नेवास्ते । भक्त्वापाझं ध्रुवं भकन्या प्रेक्षते पुरुषं न सा । आस्ते कौमारमर्तित्वा ऋतित्वापि हि यौवनम् ।। १०३॥ १०३. सा मयणल्ला पुरुपमस्वानुरूपत्वान्न प्रेक्षते । किं कृत्वा । अपाङ्गमक्षिप्रान्तं भक्त्वा कुटिलीकृत्य ध्रुवं भक्त्वा च । अतश्च सास्ते । किं कृत्वा । यौवनमृतित्वापि प्राप्यापि हि स्फुटं कौमारं वाल्यमर्तिवेव । इवो लुप्रोत्र ज्ञेयः ॥ अकर्शित्वाप्यमर्पित्वापीपून्किरति मन्मथे। तृषित्वास्यां कृशित्वाथ मृपित्वास्थुः स्फुटं न के ॥१०४॥ १०४. के राजपुत्राः स्फुटं नास्थुः । किं कृत्वा । अस्यां तृषित्वा साभिलापीभूयात एव कामातिरेकात्कृशित्वा कृशीभूयार्थ मृपित्वा मन्मथेपूनेव क्षान्त्वा च । क सति । मन्मथे शरान्किरति क्षिपति । किं कृत्वा । अकर्शित्वाप्यतनूभूयापि वलिष्ठीभूयापीत्यर्थः । तथामर्षि. वापि । कुपित्वापीत्यर्थः। यद्ययंतितरां स्मरः प्रहरति तथाप्यस्या अनिच्छुत्वादस्या अभिलापुका: सर्वेपि राजपुत्राः स्मरशरान्क्षान्त्वैवास्थुः । न कोपि प्रतीकारोजनीत्यर्थः ॥ १ए भक्कापा. २ एवं भुक्त्वा. ३ ए न केः ॥ १५ °क्किापि. २ सी स्याविवे'. ३ ए कारी स'. ४ ए दिभि सरे'. ५ए भुक्ता च. ६ ए ई वा कु. ७ ए प्यत. ८ए 'वास्थः । न.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy