SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये योतॄन् । इत्यत्र "लघोरुपान्त्यस्य " [ ४ ] इति गुणः ॥ अमेद्यत् । इत्यत्र “मिदः श्ये" [ ५ ] इति गुणः ॥ ७१२ [ कर्णराजः ] जागरितः । अत्र "जागुः किति" [ ६ ] इति गुणः ॥ जजागृवान् । इत्यत्र कस्मान्न स्यात् । जागर्तेः क्वसुरनभिधानाद्भाषायां नास्तीत्येके ॥ गुणमेवेच्छन्त्येके । जजागेर्वान् ॥ अपरे तु क्वसुकानयोर्गुणप्रतिपेधमेवाहुः । जजागृवान् ॥ आसरत् । अदर्शत् । इत्यत्र “ऋवर्णशोङि" [ ७ ] इति गुणः ॥ 1 संचस्करुः । आनर्च्छ । वितेरुः । अत्र “स्कृच्छ्रत" [ ८ ] इत्यादिना गुणः ॥ अकीति किम् । भनृच्छ्वान् ॥ सस्मरुः। आरुः । इत्यत्र "संयोगाहदर्त्तेः " [ ९ ] इति गुणः ॥ स्मर्यसे । अर्थसे । सास्वर्यमाणाः । अरार्यमाणाः । विस्मर्यासम् । अर्यासम् । अत्र “क्ययङाशीर्ये” [१०] इति गुणः ॥ `चैष्य । इत्यत्र “न वृद्धिर्” [११] इत्यादिना न गुणः ॥ केचित्वप्रत्यैये णिगि च दध्यां दध्ययन्ति इत्यत्रापि । गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थं किल्लोपे सत्यविति प्रत्यये परे गुणवृद्धी न स्यातामिति व्याख्येयम् । विति तु दधयन्तु ॥ केचित्तु दीधीवेव्योरिवर्णे यकारे वान्तस्य लुकमन्यन्त्रं तु गुणवृद्धिनिषेधमारभन्ते । दीधित्र्यः । वेवित्र्यः । दीधीत । वेवीत । दीध्यते वेग्यते ॥ ११ १ एगवान्. २ ए दर्श्यत् ३ ए अउ कृच्छ्र. ४ ए चेच । इ . ५ एत्ययो for. ६ए थे जल्लो. ७ ए 'ति सुद. ८ 'बी रे चान्त'. सीडी त्र गुणनि १० बी त्र्यः । वीवि ९ बी' गु. 1 ११ ए वेध्यते.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy