SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ [है. ४.३.२.] नवमः सर्गः। ७०९ व्यज्ञपीत्याह । द्वारि सिंहद्वारे कश्चिदज्ञायमानचित्रकृचित्रकर आसरत्कुतोपि स्थानादाययो । स आनछ वहून्देशानदर्शञ्चामृतानि सः । यानि संचस्करुः पृथ्वीं वितरुयानि विसयम् ॥ ९ ॥ ९०. स चित्रकृद्धहून्देशानानछे भ्रान्तवानत एव सोद्भुतान्याश्वर्यकारिवस्तून्यदर्शच । यान्य तानि पृथ्वीं संचस्कररतिशायित्वेनालं चक्रुरत एव यानि विस्मयमाश्चयं वितरुर्ददुः । अर्थाल्लोकानाम् । एतेनासौ राज्ञोपि किंचिदद्भुतं दर्शयिष्यति तस्मात्प्रवेश्यतामिति राज्ञो वेत्रिणा ज्ञापितम् ॥ सोथानृच्छापादेशात्प्रणम्योचे कृताञ्जलिः। न के सस्मरुरारुस्त्वां तन्मया मर्यसेबसे ॥ ९१ ॥ ९१. अथैवं विज्ञप्त्यनन्तरं स चित्रकृन्नृपादेशात्कर्णाज्ञयानृच्छान्नपॉन्तिकमागतः सन्प्रणम्य कृताञ्जलिरूचे । यथा राजन् यस्मात्त्वां के नरा न सस्मरुः के च नारु ययुः । न्यायपालकत्वौदार्यादिगुणोपेतत्वेन सर्वैरपि त्वं स्मोभिगम्यश्चेत्यर्थः । तत्तस्माद्धेतोर्मया स्मयसेर्यसे गम्यसे च ॥ अरार्यमाणाः सांस्वर्यमाणास्तीा नंदीः क्लमम् ।। विसर्यासं शमर्यासं कीर्तिचेच्येत्युपागमम् ॥ ९२ ॥ १ एशाप्रण. २ बी साश्वर्य'. ३ ए नदी'. ४ ए विस्मा. ५ ए चेन्येत्यु. ६ डी 'त्युपोग. १ए सी पृथ्वी सं. २ ए क्रुरुभ ए'. ३ ए चिदेदु. ४ ए पिताम्. ५ बी सी प्यन. ६ ए कन्न. ७ ए 'पातिक. ८५. सत्प्रण'. ९९ रुनार्ययुः . १०५ णोपित. ११ सी डी योभ्यग'. १२ वी तोमया.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy