SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ६९१ है. ४.२.७६.] नवमः सर्गः । भीमाभिमुखं गच्छामि । किंभूतैरुन्नौ मदक्लिन्नौ गण्डौ येषां ते य उत्तकरा मदक्किन्नशुण्डादंण्डा जायगजानां हि कग अपि मदं क्षगन्ति तैः । तु परं गज्ञा कर्णेन ग्वाँ रेवाच्या नदी न लच्या वि. नहेतुत्वान्नातिक्रम्येत्येवंविधं लोकविनं नैमित्तिकादिलोकविचारितं विनकृद्धीमाभिगमनान्तरायकारि ॥ ओक्रोशे । क्षीणसंततिः क्षितायुः ॥ दैन्ये । क्षीणकः क्षितकः । अत्र "वाक्रोशदन्ये" [ ७५ ] इति वा नः ॥ अध्यार्थ इत्येव । किं तस्य क्षितेन ॥ कश्रित्तु भावेपि विकल्पमिच्छति । क्षीणं तेन किं तस्य क्षितेन ॥ अनृण । ऋतम्। ह्रीण हीणवान् । ह्रोतः हीतवान् । आणि आघ्रातः । अघ्राणं ध्रातम् । अबॉण अत्रातया। उन्न उत्तं । नुन्नं नुत्तम् । विन्नम् अवित्तम् । अत्र "ऋही' [ ७६ ] इत्यादिना वा नः ॥ गृहाणेभांस्तददूनोन्येभगृनेपि कोपनान् । अशुष्कपकपूगाभानिर्वाणाक्षामतेजसः ॥ ५५ ॥ ५५. तत्तस्माद्धेतोरदूनो यद्ययं भीमे भक्तस्तत्कि भीमं नाभियातीत्येवं मन:खेदरहितः संस्त्वमिभान्भीमस्य प्राभृतार्थं गृहाण । किंभूतान् । अशुष्कमाई पकं निष्पन्नं यत्पूगं पूगीफलं तदाभमतिरक्तम १ ए डी 'नात् ।. १ डी उक्तक. २ए किन्नं शु. ३ ए दहा जा. ४ ए त्यराजा. ५ डी हि म. ६ सी डी वाख्या. ७ ए रेवख्या. ८ ई तिकाम्य'. ९ ए क्रोशेः । क्षी. १० ए ति पक्षि. ११ ए क्षि कः. १२ ए ई °च्छन्ति । क्षी'. १३ सी डी नृणः क. १४ डी त । ह्री. १५ सी डी हीणः ही'. १६ डी घ्राणः आघात । अ. १७ डी त्राण: अ. १८ डी उत्तं । नु. १९ ए 'त्त । सुन्नं वुत्तं. २० डी नुत्त । नुत्तं । वि. २१ ए रनूनो २२ ए निष्फनं. सी निष्फनं. २३ ए रस्कम'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy