SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ड्याश्रयमहाकाव्ये [भीमराजः] न्सन् वाच्यता भीमेन परिपूर्णों वहो वन्टुं न शकित इति लोकापवादं नापत्परिपूर्ण बवन्धेत्यर्थः । यतः कीदृक् । वहवन्धे स्वयमुद्यतत्वेन न्युजं रोगविशेषं जितवान् न्युजजित्तयाँ न्यग्रोधा वटा वीरुधो लता द्वन्द्वे सह ताभिर्या सा तथावरोधा सेतुबन्धाय वइमध्येवरोहन्ती चमूर्यस्य सः प्रवाच्यगतवाक्यवत्प्रवाच्यः पाठविशेपस्तद्योगाइन्थोपि प्रवाच्यस्तद्गतं वाक्यं विशिष्टपदसमुदायो यथा वाच्यतामत्रेदं पदं लक्षणादिदोपदुष्टमिति लोकापवादमार्पत्वान्न प्राप्नोति ॥ अवश्यविरेच्य । अवश्यर्भय । इत्यत्र "ध्यण्यावश्यके' [ ११५] इति न कगौ ॥ नियोज्यान् । प्रयोज्य । इत्यत्र “निप्राद" [११६ ] इत्यादिना न गः ॥ भोज्य । इत्यत्र " जो भक्ष्ये" [११७ ] इति न गः ॥ त्याज्य । याज्य । प्रवाच्य । इत्यत्र "त्यज्यज" [११८] इत्यादिना न कगौ॥ वाच्यताम् । इत्यत्र "वचोशब्दनान्नि" [११९] इति न कः ॥ अशब्दनानीति किम् । वाक्य ॥ भुज । न्युब्ज । इत्येतौ "भुज" [१२० ] इत्यादिना निपात्यौ ॥ वीरुत् । न्यग्रोध । इत्येतो “वीरुत्" [ १२१ ] इत्यादिना निपात्यौ ॥ अवरोध । इत्यप्यम्ये॥ त्रयोदशः पादः समाप्तः॥ १ डीणों विहो. २ सी पूर्णि ब. ३ सी °था निग्रो'. ४ सी डी "स्य सप्र. ५ डी मापन. ६ ए भज । ई ७ सी भुज्यो भ. ८ ए भक्ष इ. ९ डी त्याज्यः । प्र. सी त्याज्यः । या. १० एत्र ज्य'. ११ बी वचो. १२ सीत् । निग्रो'. १३ ए बी हत्या'. १४ सी दशपादस.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy