SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६४० घ्याश्रयमहाकाव्य { भामराजः अनुशितम् । शन्ति । इत्यत्र "वशेरयडि" [ ८३ ] इति स्वृत् ॥ अयडीति किम् । वावश्यते ॥ गृहीत । संजिघृक्षुम् । वृक्णम् । परिवश्वति । भृष्टम् । भृजति । पृष्टम् । परिपृच्छति । इत्यत्र "ग्रह" [ ८४] इत्यादिना स्वृत् ॥ व्यचिव शिवस्चिभ्रजिमच्छीनां पञ्चानां यङ्लुबन्तानां नेच्छन्त्यन्ये । आवाव्यक्ति ॥ अन्ये तु यङ्लुप्यपि मन्यन्ते । अपेवेविक्ति ॥ अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्यं वृत् । ज्यादीनां त्वनित्यमिति मन्यन्ते । तेन विव्यधुः ॥ अन्ये तु विविधुरित्ये वाहुः ॥ वैवीयते । वेवयीति । सेसिम्यते । सेसिमीपि । इत्यत्र "व्यस्यमो यडि" [ ८५ ] इति वृत् ॥ यङ्लुपि नेच्छन्त्येके । वान्यत् । संस्यमत् ॥ आजुहावयिषति स्म च स क्ष्माचेक्यितोथ चतुरः प्रतिहारः । आजुहाव निरजूहवदानिहायकीयिषत आशु चम्पान् ॥ ९० ॥ ९०. माचेक्यितः मया पृथ्वीस्थलोकेनात्यर्थं पूजित: स भीम. श्वमून्नृिपानाजुहावयिषति स्म चाकारयितुमियेष च । यत आजिहायकीयिषत आह्वायकेच्छामिच्छतः । प्रागेवाह्वानमिच्छत इत्यर्थः । अथ चमूपाकारणेच्छानन्तरं चतुरो नृपाभिप्रायज्ञ: प्रतिहार आशु शीघ्रं चमूपानाजुहाव स्वयमाकारितवान् । निरजूहवदन्यैराहायितवान।। चेक्यितः । अत्र "चायः कीः" [ ८६] इति कीः ॥ १ ए बी डी हायिकी. १ सी । वृ. २ ए भृवति. ३ डी व्रश्चिभ्र. ४ सी तु जङ्लु. ५ ए पचेवि'. ६ सी वेव. ७ए वेस्य. डी त्र वेस्यमोर्यङि. ८ ई मोर्यलि. ९बी चेक्यतः. १०६ पाना. ११ बी हायिकी'. १२ सी न् ॥ चे.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy