SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६३० ब्याश्रयमहाकाव्ये { भीमराजः ] राजभिबहुभिरप्यसको चिच्यावयिष्यत उदग्रतरः कैः । येन सोपि किल दर्पजुषा चुच्यावयिष्यत इनखिदशानाम् ।।७२।। ___७२. येन चेदिना दर्पजुषा सता से शौर्यादिगुणैः प्रसिद्धस्त्रिदशानामिनोपि शक्रोपि चुच्यावयिष्यत इन्द्रपदाद्धंशयितुमिप्यतेसको चैद्य उदातरः पूर्वोक्तबलोदिसंपदोद्भटतरो बहुभिरपि राजभिः कैश्चिइयावयिष्यते । एतेन त्वां विना त्वन्नृपैर्बहुभिरप्यसौ न साध्य इत्युक्तम् ॥ शिश्रावयिष्यते शुश्रावयिष्यते । सिस्रावयिष्यते असुस्रावर्यिप्यत। दिद्रावयिषु अदुद्रावयिष्यत । उत्पिप्रावयिषु उत्पुप्रावयिप्यते । पिप्लावयिषु अपुप्लावयिष्यत । चिच्यावयिष्यते चुच्यावयिष्यते । अत्र "श्रुनु” [६] इत्यादिना पूर्वोत हर्वा ॥ दीर्घनिद्रमथ सोरिगणं सुप्वापयिष्वसिकरोचकयत्तत् । मत्रिणां बलमचीकरदने केतुभिर्गगनमौणुनवद्यत् ॥ ७३ ॥ ७३. अथैवं चरोक्तयनन्तरं स भीमस्तञ्चरवचनं मत्रिणामचकर्थत्तैः सहामधयदित्यर्थः । कीहक्सन् । दीर्घा कदाचिदप्यजागरणेन प्रलम्बा निद्रा मृत्युरूपा यत्र तद्यथास्यादेवमरिगणं सुष्वापयिषुः शाययितुमिच्छरैसि: करे यस्य सः । कोपावेशाच्छच्छेदायात्तखड्ग इत्यर्थः। १२ १ सी रिमण सु. २ बी र्गमन'. १बी सी डी स सौर्या. २ ए तेशको. ३ ए लालिसं. ४ सी सिपाव'. ५ ए अशुश्राव. ६ बी ष्यते । दि. ७ सी प्यते । चि.८९ स्रुनु . १ए पत्ते स. १.डी पु: स्वापयि. ११ सी रसि क. १२ डी कोपर्व'. ११ सीख.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy