SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ [ है अष्टमः सर्गः । ६२५ वावदीति । बेभिदीति । इत्यत्र “भगुणावन्यादेः " [ ४८ ] इत्याद्गुणौ ॥ अन्यादेरिति किम् । वनीवञ्चीति ॥ जहेति । इत्यत्र "न हाको लुपि" [ ४९ ] इति पूर्वस्य नात् ॥ ० ४.१.५४. ] 2 वनीवञ्चीति । सनीस्रंसीति । दनीध्वस्यन्ते । बनीश्यन्ते । चनीकसति । पानीपतनि । आपनीपदति । चनीस्कन्दति । इत्यत्र " वञ्चस्रंस ० " [५० ] इत्यादिना नीरन्तः ॥ जङ्गमीति । इत्यत्र “मुरत:" [ ५१ ] इत्यादिना मुरन्तः ॥ जअपीति जञ्जभति । दन्दहति । दन्दशति । परिबम्भञ्जीति । पम्पशति । इत्यत्र “जप" [ ५२ ] इत्यादिना मुरन्तः ॥ E ०११ चचुरिता । पम्फुलीति । इत्यत्र “चरफलाम् ” [ ५३ ] इति मुरन्तः ॥ चचुरिता । चूर्त्या । पम्फुलीति । इत्यत्र “ति च ' [ ५४ ] इत्यादिनात उ: । नाधिचेदि च वचांसि नरीनृत्यन्त आशु न च धीर्नरिनर्ति । नर्नृतीति यदसौ भुजदर्पादिनरीनृतदवारितसेनः ॥ ६३ ॥ 97 १२ ६३. यद्यस्माद्धेतोरसौ चेदिर्भुजदर्पान्नर्नृतीत्यत्यर्थं नृत्यति । कीदृक्सन् । दिक्षु नरीनृतत्यो जैत्रत्वेन दर्पोद्धरत्वादतिशयेन वल्गन्त्योत एवारिताः केनाप्यनिषिद्धाः सेना यस्य सः । तस्मादधिचेदि च चेदिराजविषये च न केवलं सिन्धुपताविति चार्थः । वचांस्येतावन्मात्रदर्पो सावित्यावयोर्वचनान्याशु शीघ्रं स्तोककाले न नरीनृत्यन्वे नात्यर्थं प्रसरन्ति । धीश्चैतद्दर्पमानविषया बुद्धिश्वाशु न नरिनर्ति । एतद्दर्पो बंहीयस्त्वादॆस्मदादिभिर्बहुकालेन ज्ञेयो वाच्यश्चेत्यर्थः ॥ 1 o १ डी ई 'दात्य'. २ डी 'नीध्वंस्यते । चनीक'. ३ सी ई भ्रस्यन्ते. ४ सी डी 'मीत्य. ५ ए बी सी डी 'अपति. ६ ए °ति पुर° ७ सी डी 'यो । पुम्फली. ८ बी 'नृत्यतो जै° ९ ए ई शयव १० ए 'वावारि १३ बी 'त्यादीनि वच ११ सी डी 'रिता के' बी सी डी में वही'. १२ सी डी 'षिद्धा से १५ की दस्मादा". ७९ १४
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy