SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ [ है ० ४.१.४७.] अष्टमः सर्गः । ६२३ दनाकुलमतिर्निश्चिन्तः सन्नुन्नतमनोरथशैलाजातु न सनी सीत च नात्यर्थं पतति च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । एतेनास्य नीतिशास्त्रोक्तानुसारित्वाद्दुर्जेयतोक्ता ॥ कनीकसति दिक्षु दनीध्वस्यन्त आपदि पनीपतति स्म । आपनीपदति मङ्घ चनीस्कन्दत्यमुष्य कटकेम्बुधिभूपाः ॥ ६० ॥ ।। 3 ६०. अमुष्य सिन्धुपतेः कटके मङ्ग शीघ्रप्रयाणैश्चनीस्कन्दतिच्छलचारित्वेन यियासितदिग्विशेषगोपनाय कुटिलं गच्छति आपनीपदति च कुटिलमायाति चेतस्ततो भ्राम्यति सतीत्यर्थः । अम्बुधिभूपा द्वीपवासिनृपा द्राक् दिक्षु चनीकसति स्म मा स्मेदमस्मासुच्छलेन पतदिति भयेन कुटिलं गच्छन्ति स्म । अत एव दनीध्वस्यन्ते स्म सैन्यादिनात्यर्थं क्षीणाः । अत एव चापदि विपत्तौ पनीपतति स्मात्यर्थं पेतुः । एतेनास्य सैन्ये चलिते महादुर्गस्था अपि भयान्न सुखेन शेरत इत्युक्तम् ।। जङ्गमीति च बलैः सँ बनी वैश्यन्त उच्चशिखराणि गिरीणाम् । जञ्जभत्यहिपतौ परिबैम्भञ्जीति जीर्णकमठोपि च पृष्ठम् ॥ ६१ ॥ ६१. स सिन्धुर्पतिर्बलैर्जङ्गमीति दिग्जयायच्छलचारित्वात्कुटिलं गच्छति । ततश्च गिरीणामुश्च शिखराण्युन्नतशृङ्गाणि बनीश्यन्ते चानन्तबलसंमर्देन गिरीणां कम्प्यमानत्वादत्यैर्थमधः पतन्ति १ ए डी द्राकनी. २ ए सी डी 'मुख्यक. ३ सी डी स वनी, ४ बी ५ डी 'बशी'. ६ ए बी पृष्टम्. 'भ्रस्यन्त. १ सी ई 'श्चितः. २ बी 'नीश्रंसी ३ ए बी सी ई °ति छल° ४ सी कुल.. ७ ए दिग्गया. ५ ए बी सी डी पतदि. ६ ए पति बलै० 'णि वनी. ९ सी 'नीमृश्य'. १० बी 'अस्यन्ते. ८ ए डी ११ ए 'त्यर्थः म..
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy