________________
[ है० ४.१.२९. ]
अष्टमः सर्गः ।
६१७
।
स्रज: पुष्पमाला ग्रेन्थिथ गुम्फितवान् । श्वेतत्वात्सौरभ्याञ्च पुष्पमालातुल्याः कीर्तीर्दिशि दिशि प्रसारितवानित्यर्थः । तथा कीर्तिभिर्दिक्ष्वाशु तमिस्रमन्धकारं शशसिथ व्यनाशयो दिशो निर्मली चकर्थेत्यर्थः । तथा कीर्तिभिर्दूरगान्दूर देशस्थाञ्जनान्पुरस्तादिवाप्रेस्थितानिव वेवणिथावोच इव । निकटस्थैरिव दूरस्थैरपि त्वं गीतकीर्तिरित्यर्थः ॥ त्वद्यशः शशसतुर्दददाते चायशः शशरतुश्च गुणांस्ते । ईर्ष्यया ववणतुस्त्वयि दोषान्सिन्धुचेदिनृपती इह दृप्तौ ॥५२॥
6 ू
५२. हे राजन्निह पृथ्व्यां सिन्धुचेदिनृपती सिन्धुदेशचेदिदेशराजौ हप्तौ दर्पिष्ठो सन्तावीयया त्वत्संपत्तौ चेतसो व्यागेषेण त्वद्यशः शशंसतुर्जघ्नतुः । ते तवायशोवर्णवादं दददाते च । तथा ते गुणान् शशरतुश्च । तथा त्वयि विषये दोपान्ववणतु । चोत्रापि योज्यः ॥
१२
श्रेथुः शश्रन्थुः । श्रेथिथ शश्रन्थिथ । प्रेथुः जग्रन्थुः । ग्रेथिय जग्रन्थिथ । इत्यत्र “वा श्रन्थ” [२७] इत्यादिना वैत् । एतत्संनियोगे नस्य लुग्न च द्विः ॥ देभुः । अत्र " दम्भः” [ २८ ] इत्येवस्य लुग्न च द्विः ॥
13
देभिथ ददम्भिथ । इत्यत्र "थे वा" [ २९ ] इति वैत्तत्संनियोगे च नस्य लुन च द्विः ॥ अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति । नोपं त्वत्पिरोक्षायां नित्यमेव । तेन श्रेथुः । मेथुः । देभुः ॥ नलोपाभावे
१
डी ईष्यया.
२ सी ला ग्रन्थि
१ बी पुष्पमा. बी सी डी 'मिश्रम. ५ एरं शिशसि°. ६ ए 'चकार्थे". भूर्द्वरदे. ८ एरस्थादि ९ए बणि १० ए शसः तु. ११ १२ ए 'थिथः ज° १३ डी मेवेत्व'. १४ डी 'विति परों. श्रे. १६ डी श्रेषतुः । मेथतुः । देभतुः ॥ न ं.
७८
३ सी ई 'शिप्र . ४ ए
७ सी 'ति
६ च च यो १५ सी व