________________
६०८
व्याश्रयमहाकाव्ये
[ भीमराजः]
१४
विबोध्य संबोध्यान्वशात्पुनरेवं न कार्यमित्यशिक्षयन् । कथं संबोध्येत्याह । अहो पुरुप हि स्फुटं त्वं रेधिथ घातं कृतवान्न तु नै पुनरयं नरो रराध । तथाहो यस्मात्त्वं विरणिय विरुद्धमंवोचस्तत्तस्मादमी नग विरेणुर्यदा त्वं नो बभणिथ नावोचस्तदा क आबभणुः । न केपीषदप्यूचुरित्यर्थः । तस्मात्तवैव दोपोयमित्युक्तं स्यादिति ।।
ज्ञीप्सति । ईप्सति । इत्यत्र "ज्ञप्याप." [१६] इत्यादिना जीपीपादेशी न च द्विः ॥
ईरर्मुः । अत्र "ऋध ई" [ १७ ] इति-ई न च द्विः ॥ चिप्सति । अमिधीप्सति । इत्यत्र "दम्भ०" [१८] इत्यादिना विधीपी न च द्विः ॥
मोक्षति विमुमुक्षति । इत्यत्र "अव्याप्यस्य मुचर्मोग्वा" [१९] इति वा मोक् न च द्विः ॥ अव्याप्यस्येति किम् । शस्त्रं नामुमुक्षत् ।
डेमिंग । अनिमित्सति ॥ मीति मौहमीं शोर्ग्रहणम् । नामित्सदपशस्त्रम् ॥ मेति मामांङ्कमडां ग्रहणम्। अमित्सत्क्ष्माम् ॥ दासंज्ञ । दिसया । दित्सति । धिस्सति लक्ष्मीम् । न धित्सति । इत्यत्र “मिमी." [२०] इत्यादिना स्वरस्य च द्विः ॥ मांङ्कमडोरुदाहरणे स्वयं ज्ञेये । मातेनेच्छन्त्येके । अमिमासत् ॥
समरिप्सत । अलिप्सत । अशिक्षत् । अपिसत् । पित्सते । अत्र "रम. बभ." [२१] इत्यादिना स्वरखेच च द्विः ॥
१५ बोला'. २ ए तु पु. ३ सी नर'. ४ डी ईत् न. ५ बी पि. पपीपौ. ६ सी विमुक्ष. ७ बी अवाप्य'. ८ए नानामु. ९ डी डुमेन्ट् । अ. १० ए बी मिन्ट । म. ११बी मिच्छति. १२ वी ति मीत मीरशो' सी ति मीड मी. १३ डी मीड मी'. १४ एक मीरशो'. १५ सी मांक मा० १६ डी मार मे.वी मांडां. १७ सी न दिः. १८ बीदिः ॥ माङ्कमेंडो'. १९सी सत् । . २० डी मपि. २१ वी सन् । पि.