SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ [है. ४.१.१५. ] अटमः सर्गः । ६०५ भुवः पाटूपटानि खुरप्रहारैर्विदारकांणि यान्यार्वतान्यश्वौघास्तैः पतापतोच्छलन्ती या धूली तया कृत्वा चलाचलघनाघनबुझ्या स्थिराम्बुदाशङ्कया गुहवीं स्कन्दमयूगे द्राग्वदावदमुख: केकाशब्दकोरिवकोभूत् । अनेनाश्वसंपदुत्कर्षास्योक्तः ॥ ऐभमस्य मदचिक्लिदहस्तैश्चक्रसाचलपटूपटदन्तम् । मीदङ्गणमसाहदिहाब्दान्विमयं जगति कस्य न दोश्वत् ॥३४॥ ___३४. अस्य भीमस्यैभं हस्तिवृन्दमिह पृथ्व्यां कस्य विस्मयमाश्चर्य न दश्विन ददौ । यतो मदेन चिक्लिदा आर्द्रा ये हस्ताः शुण्डास्तैः कृङ्गिणं भूमि मीढुसिक्तवन्मदोन्मत्तमित्यर्थः । तथा चनसा निर्मलाः कुटिला वाचलपटूपटा दानाद्रीणामपि विदारका दन्ता यस्य तत्तथाब्दान्मेघानसावत्प्रति द्विपाशङ्कयासोढवत् ॥ इथियिषति । ईयिषिषति । इत्यत्र "यिः सन्वेयः" [१] इति द्वित्वम् ॥ जुहोति । जिहेति । अत्र "हवः शिति" [१२] इति द्वित्वम् ॥ चराचर । चलाचल । पतापत । वदावद । घनाघन । पाटूपट । इत्येते "चरा. चर०" [१३] इत्यादिनाचि कृतद्वित्वा निपात्या वा । पक्षे । अचल इत्यादि। केचित्तु पटूपटेति निपातयन्ति ॥ चिलिदचक्रसौ । "चिक्लिद." [१४] इत्यादिना निपात्यो । दाश्वत् । असाह्नत् । मीदत् । इत्येते "दाश्वत्" [१५] इत्यादिना निपात्याः ॥ २ई दास्वत. १ सीडी कानि या. २ सी कारव'. ३ ए स्यैवं ह. ४ई दास्वब. ५ए दौ । ततो. ६ ए वागणं. ७ए सिक्त. ८ सी ला बांच. ९ए चिकृद. १० बी दचिसौ. डी दचिक्र'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy