SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ [है० ४.१.८.] अष्टमः सर्गः । ६०३ इयाज । अचकमत । इत्यत्र “द्विर्धातुः" [१] इत्यादिना द्विरुक्तिः ॥ प्रागिति किम् । अपनिनाय । अत्र वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धम् ॥ जजागार। अ(आ)चकाणत् । इत्यत्र "आद्योंश" [२] इत्यादिना द्विरुक्तिः ॥ अतितिक्षत । लोलवीति । अत्र "सन्यङश्च" [३] इति द्विस्वम् ॥ अटिटिपति । आटाट्यत । इत्यत्र "स्वरादेद्वितीयः " [५] इति द्वित्वम् ॥ उब्जिजिपति । अट्टिटिषायाम्। आडिडिपत् । इन्दिदिपत् । इत्यत्र "ने बद." [५] इत्यादिना संयोगस्यादयो बदना न द्विः स्युः ॥ अर्चिचिषत् । इत्यत्र "अयि रः" [६] इति रस्य न द्वित्वम् ॥ अयोति किम् । आरर्यत् ॥ अजिजीयिषति । अजीयियिषति । अजीयिषिषति । इत्यत्र "नान्नः [-] इत्यादिना द्वितीयादारभ्यैकस्वरोवयवो द्विः स्यात् ॥ स्वराद्यपरनामजधास्वेकस्वरावयैववविरभूवन्नित्युपमया "अन्यस्य" [] इति सूत्रोदाहरणानि पुपुत्रीयिषतीत्यादीनि सूचितानि ॥ नाभ्यसूयियिषति स ने चाकण्डूयियत्परधनेष्विह कश्चित् । नासुसोषुपिषतैष दिवा यन्नापि सोषुपिषते स निशायाम् ॥३१॥ ३१. इह राज्ञि सति कश्चित्कोपि नरः परधनेषु विषये नाभ्यसूयियिषति स्म राजावग्रहपाताद्यर्थ चौर्य द्रोहोपार्जितत्वाद्यसदोषानु१ ए बी सी डी न वाक. २ए बीई सोषपि'. १ ए आयोश'. २ सी लवति. ३ सी डी ई ति । इत्यत्र. ४ बी सी डी 'ति । मटा'. ५ सी डी नवदनेत्या. ई नवेत्या'. ६ ए सी डीई यो वद. ७ई मच्चिचि. ८ एमईति. ९ सी म् । अपर्यत. १०ई रम्येक. ११ ए वो दिल्या. १२ वी 'यवति १३५ "नि सुपुत्री. १४ सी राजाव'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy