SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ [ ३० ३.४.७४.] अष्टमः सर्गः । भीमः कुष्णाति किं तु स्वयमेव कुप्यति शतरि कुध्यन्स्वयमेवाकृष्यमाण: कूच दाडिका यस्य सः । तथा कुव्यमाणावतंसः स्वयमाकृष्यमाणमूर्धमाल्यः । कूर्चेवतंसे चाङ्कस्थेन भीमेनाकृष्यमाणे राजामात्याश्च हर्पेण रञ्जिता इत्यर्थ: । वा यद्वा तस्मिन्नङ्केन संसिन्वाने हर्ष प्रसुन्वन्संदधानो वर्धयन्नित्यर्थः । अनुरागस्तद्विपय आन्तरस्नेहः कान्न निराक्ष्णोन्न व्याप्नोत्किं तु सर्वानपीत्यर्थः ॥ अक्षन्मौठिं सोथ शृङ्गाण्यतक्ष्णोक्रीडणानामभ्यतक्षन्नखांश्च । चापेस्तनाच्चैप पूर्वां दृशं चांस्तभ्नोत्स्तुभ्नोति स्म नोचर्गुरौ स्वम् ॥ १३ ॥ ५८९ ८ १३. अथ प्रौढि शरीरोपचयमन्व्याप्नुवन्स भीमश्चले लक्ष्यव्यधनाभ्यासाद्यर्थं मृगयाचिकीर्षया क्रीडैणानां हस्तलेयमृगाणां शृङ्गाण्यतक्ष्णोच्चिच्छेद नखांश्च खुराप्रभागांश्चाभ्यतक्षत् । शृङ्गच्छेदे ह्येषां शरीरे काष्यं न स्यात् । मृगीसादृश्यं च स्यात्ततो मृग्य एता इति ता नारण्यमृगा अभिसरन्ति । वर्धितनखच्छेदे त्वेषामस्खलिता गतिः स्यादिति मृगयार्थिनो हस्तलेयकृष्णसार मृगाणां शृङ्गाणि नखांच छिन्दन्तीति स्थितिः । तथैप भीमञ्च लक्ष्यमृगादिवधीर्थं चाप उपचाराद्धनुर्ग्रहविषये पूर्वां च कलाचिकां चास्तम्नान्निश्चल्यकरोदृशं चास्तनोन्निश्चलां स्थापितवान् । एतदपि कुत इत्याह । यतो गुरौ विद्याचार्य उच्चैरत्यन्तं स्वमात्मानं न स्तुनोति स्म न स्तब्धं चक्रे विनीतोभूदित्यर्थः । यद्वा प्रौढिमक्षन्स भीमः क्रीडैणानां शृङ्गाणि नखांश्च 93 १४ १ ए सी डी चास्तुनो. १ ई कु. २ एकूचोद 'लक्ष्य'. ६ बी 'लक्षव्य'. ३ ए दाडिका ४ सी डी बन्नपी. ५ई ७ सी डी 'तक्ष्यत । शृ. ८ ए सी 'ति ना. ९ 'लक्ष. १० सी डी ई 'दिव्यधा ११ सी 'धायें चा १२ बी सी डी 'क' १३ सी 'नं ते स्तु. १४ डी फ्रीडेणा
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy