________________
व्यायमहाकाव्ये
(दुर्लभराजः]
--- ... -
दुर्लभः कृतान्तमत्राप्सीत्तृप्तीचक्रे । अन्तर्भूतणिगर्थोत्र तृपिः सकर्मकः । वाहपाजघानेत्यर्थः ।
दांचके । दयांबभूव । दयामास । अन्वयांचक्रे । अयांबभूव । अन्वयामास । भासांचकाते । आसांबभूवनुः । आसामासुः । कासांचक्रिरे । कासांबभूवुः । कासामास । हत्यत्र "दया" [७] इत्यादिना-आम् ॥
ईहाचक्रिरे । ईहांबभूवुः । समीहामासुः । इत्यत्र "गुरु" [ ४८ ] इत्यादि. ना माम् ॥ अनृोरिति किम् । आनर्छ । अणुनाव ॥
प्रजागरांचकार । जागरांबभूव । जागरामास । जजागरुः ॥ भोषांचकार । उदोष ॥ समिन्धाचक्रिरे । समीधे । अत्र "जाग्रुष" [१९] इत्यादिना-आम्वा । सम्प्रहणं किम् । इन्धांचके ॥ समोन्यत्रापीन्धेराम्विकल्प इत्यन्ये । इन्धांचके।
विभवांचलवान् । विभयांबभूवुः । विभयामास । विमाय ॥ प्रजिह्रयांचकार। जिहाय ॥ विमरांबभूव । बभार ॥ अहवांचकुः । जुहुवुः । इत्यत्र "भीही" [५०] इत्यादिना वा-आम् । स च विम्वत् ॥
विदांचछुः । विदांबभूवुः । विदामासुः । विविदुः । अ "वेत्तेः कित्" [५१] इति वा-माम् स च कित् ॥
विदाकुर्वन्तु । विदन्तु । इत्यत्र "पवम्याः हर " [५२] इति पञ्चम्याः स्वाने वा किदाम् वदन्ताय पञ्चम्यन्तः गनुपपुज्यते ॥
मध्यासीत् । इत्पन्न "सि" [५३] इत्यादिना सिम् ॥ मस्मासीत् अस्पृक्षत् । मनाक्षीत् अमक्षत् । अकाक्षीत् अक्षत् ।
-
१ सीटीई मन्वयां.२ बी मिधा च.३ई म् पांच.४१ न्ये । धांच'. ५ सीसी भूतः ।.६ पीसी ही जुहुवा. ७वी "बावर्चः कि.