SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५६२ ब्याश्रयमहाकाव्ये [दुर्लभराजः] मण्डपे सूर्यमुदगमयन्प्राप्त्योद्गच्छन्तं सूर्य प्रायुचत । ये स्वयंवरे शीघ्रमागता इत्यर्थः ॥ न युयुत्सितुमिच्छन्ति द्विषो यं जीवकाम्यया । जीवीयजीवदोङ्गोयमिदंकाम्यसि मुभ्र किम् ॥ ९७ ॥ ९७. जीवीयजीवदो जीवितव्येषिणां जीवितव्यदातायमङ्गोगादेशाधिपोस्ति । यं जीवकाम्यया जीवितव्यवाञ्छया द्विपो युयुत्सितुं प्रजिहापितुमपि नेच्छन्ति । तस्माद्धे सुभ्र किमिदंकाम्यसीममगमिच्छसि ॥ खाकाम्या न स्वरिच्छन्ति न किमिच्छन्ति चर्षयः । पुत्रीयन्तो यमस्मिन्कि कोशिराजे पतीयसि ॥ ९८ ॥ ९८. अस्मिन्काशिराजे काशिदेशाधिपे किं पतीयसि पत्याविवापरसि । यं पुत्रीयन्तो धार्मिकत्वेन पुत्रवत्पालकत्वाद्विनयाधुपचारक. वाप पुत्रमिवाचरन्त ऋषयः स्वःकाम्या अपि । अपिरत्राध्याहार्यः । महाकष्टानुष्ठानासेवनन स्वगैंपिणोपि न स्वरिच्छन्ति परिपूर्यमाणसकलसमाहितार्थत्वेन सदा सुखितत्वान्न स्वर्गमिच्छन्ति । न किमिच्छन्ति च किमप्यपवर्गादिकमपि नेच्छन्ति ॥ नियोजयनत्याः संयोजन्ती । असाहयन् असहन् । इत्यत्र "युजादेन वा" [10] इति वा णिच् ॥ भाषयमानाम् बभूविरे । अत्र "भूकः प्राप्तौ णि" [१९] इति पा णिक् ॥ भरू इति स्कारनिर्देशो निभावेयात्मनेपदार्यः । प्रारम्बत्र बभूव । मातापि परस्मैपदमित्यन्ये । प्रियं भवन्ती ॥ १सी डी तो जम'. ५ वी कासिरा. १ही 'तो: मु. २ सी डी त च.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy