SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५५८ व्याश्रयमहाकाव्ये [दुर्लभराजः] लासवशेन मोट्टायितस्योजम्मितत्वाद्गर्हितमजभेत । जभैडो रूपमिदम् । मत्यर्थ गात्रं मोटितवतीत्यर्थः । अजनप्यतापि हा मया मन्दभाग्ययासौ विश्वनेत्रामृतं नेक्षित इत्यादिस्वगर्हणातिचिन्तया गर्हितमचिन्तयश्च । यतस्तदवीक्षणे दुर्लभस्यानालोके सति दन्दश्यमाना नु मर्शकादिभिर्गर्हितं भक्ष्यमाणेव । दन्दह्यमाना न्वग्निना गर्दा दह्यमानेवात्यन्तमरतिमनुभवन्तीत्यर्थः । यापि हि दन्दश्यमाना दन्दह्यमाना घा स्यात्सापि कष्टेभयेन पलायनाचचूर्यतेङ्गस्यातिव्यथितत्वाजनभ्यते च जलप्यते च मनसा गर्दा ध्यायति चेत्युक्तिः । गिल्यमाना । भलोलुप्यत । सासद्यमाना । अचन्चूर्यत । अजअप्यत । भजअभ्यत । दन्दश्यमाना । दन्दह्यमाना । इत्यत्र " गृलुप" [१२] इत्यादिना यह ॥ स्त्रीभृशं शोभमानास्ताः क्षोभयन् गृणतीर्बुवम् । अंगादृशं रोचमानः स स्वयंवरमण्डपम् ॥ ८९ ॥ ८९. स दुर्लभः वयंवरमण्डपमगात् । कीहक्सन् । भृशमत्यर्थ रोचमानो रूपवेषादिना शोभमानोत एव भृशं रूपवेषादिना शोभमानास्ता: पूर्वोक्ता: खीः क्षोभयन् । अत एव कीदृशीः । ब्रुवं गई हा दुर्लभ प्राणवल्लभात्मसंगमेनास्माकं प्राणांस्त्वद्विरहे निर्गच्छतो रक्ष रक्षेत्यादिपरपुरुषाभिलाषप्रकटकवाक्यैः कुलषीणामनुचितं यथा स्यादेवं गृणेवीर्वदन्तीः॥ - १वीत्री भृशं. २ ए ती ब्रु. ३ सी डी भागा. १५ सवासन. २ ए डी भत् ।। ३ सी डी या स वि. ४ सी 'शयदि . डी शक्यादि. ५ सी डी भावेन. ६ बीच म. ७सी डी "पमागा. ८५ दिनाप. ९ बी सी डी गन्ती.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy