SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ है. ३.३.१.५.] सप्तमः सर्गः । ५५१ खमुत्थिताः। किंभूताः। कारुणिकत्वान्मृगार्भकानीवारानाशयन्तो भक्षयन्तस्तथा बदन् ग्रन्थानध्यापयन्तः पाठयन्तो बोधयन्तोर्थतोवगमयन्तश्च ।। धुरा धुर योधयद्भिः प्रावयद्भिरनोपयम् । द्रावयद्भिर्दुमूलानि स्रावयद्भिर्लता रसम् ।। ७३॥ जनयद्भिः कलकलं नाशयद्भिः सरित्स्वपः। अविच्छायदलैः सोथ पुरी गोपायतो मरुम् ।।७४ ॥ ७३, ७४. स दुर्लभो मरु मरुदेशं गोपायतो रक्षतो नलदेशा. धिपस्येत्यर्थः । महेन्द्रस्य पुरी बलैः कृत्वाविच्छायद्ययौ । किंभूतैः । औत्सुक्येन युगपदनेकरथानां प्रेरणाद्धरा सह धुरं योधयद्भिरा. स्फालयरित एवानः । जातावेकवचनम् । रथान् । न पथोपथं "पयः संख्याव्ययोत्तर" इति क्लीवता । वदपथममार्ग प्रावयतिः प्रा. पयद्भिरत एव दुमूलानि रसं द्रावयद्भिर्घर्षणेन क्षारयद्रिस्तथा लता वल्ली रसं स्रावयद्भिः पीलनेन क्षारयद्भिस्तथा कलकलं जनयतिस्तथा तिप्राचुर्यात्सरित्स्वपो नाशयतिः ।। सोतिधूपायदकं तं पनायब्रुचितं व्यधात् । लसस्य पणमानेषु पणायन्कोटिमुद्भटः ।। ७५ ॥ ७५. से महेन्द्र उचितं दुर्लभस्य योग्यं महाविस्तराभिमुखगमनदानसन्मानादि व्यधात् । कीदृक्सन् । उवट उदारोव एवं क्षेस पणमानेषु हस्त्यश्वालंकारादिप्राभृतदानेन यावता द्रम्मादि लक्षं सा १ वी सोपि ५. १बी विस्तारा'. २ बी क्षणस्य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy