SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५४२ [ वल्लभराजः ] व्याश्रयमहाकाव्ये न स्वरं व्यकरोद्राजाघ्नान यायच्छ मानया । शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ।। ५४ ।। ५४. आयच्छमानया दीर्घीभवन्त्या अत एवान्नानया पीडयन्त्या शुचा शोकेन हेतुना राजा न वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घर स्वरो भूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुलं प्रसारितवान्नापि च शिर आहने स्म ॥ राजपुत्रस्य जानामा । इत्यन्त्र "ज्ञः " [४२] इत्यात्मने । “अज्ञाने ज्ञः षष्ठी" [२.२.८० ] इति षष्ठी ॥ उपतस्थे । अत्र ‘“उपात्स्थः " [८३] इत्यात्मने ॥ संगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संविदानाम् । संस्वरमाणाम् । अर्तीति सामान्यनिर्देशाद्भादिरदादिश्च गृह्यते । समृच्छन्ते । समिप्राणाः । संपश्यमाने । अत्र "समो गम्" [८४] इत्यादिनात्मने ॥ शोकपूर्णान्ते विचक्रिरे । स्वरामविकुर्वाणाः । अन्न "वे:" [ ८५] इत्यादिमात्मने || भनाश इति किम् । स्वरं व्यकरोत् ॥ आयच्छमानया । आघ्नानयो । स्वेने च कर्मणि । आयच्छते स्मांगी । आहते स्म शिरः । अत्र " आटो यम" [८६ ] इत्यादिनात्मने ॥ शुचा वितपमानामितुल्ययोत्तपमानया । उपेतं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५ ॥ ५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यास एव वितपमानी जा ? सी डी 'नाशत', २ एमवि० ३ सी. 'या । स्वने".
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy