________________
[ है० ३.३.४ ]
सप्तमः सर्गः ।
पञ्चमी मूर्तिर्वामनाख्या सप्तमी मूर्ती रामचन्द्राख्याभूत्तयोस्तुल्योभूदित्यर्थः । अतश्चास्य चामुण्डराजस्य क्रियांतिपत्तिः कार्यविनाशैः श्वस्तन्यप्येष्यद्दिनभाविन्यप्युपलक्षणत्वाच्चिर कॉलभाविन्यपीत्यर्थः । आस्तां तावदद्यभाविनीत्यपेरर्थः । कचित्कस्मिन्नपि स्थाने नाशङ्कि न संभाविता । अर्थात्सर्वजनेन ॥
1
ओशिषास्य भविष्यन्तीं जनता पितरौ सुराः ।
अस्यति स्मास्यतः स्मास्यन्ति स्म चाजस्रमापदम् ॥ ५ ॥
५. आशिषा जय जीव नन्देव्यादिमङ्गलशंसनेशस्य राज्ञो भविष्यन्तीं भाविनीमापदमजस्रं सदा जनता जनौघोस्यति स्म क्षिप्तवती । पितरौ च मातापितरौ चास्यतः स्म । सुराश्चास्यन्ति स्म । एतेन न्यायित्वविनीतत्वधार्मिकत्वादिगुणैर्जनतापितृसुरा अनेनानन्दिता इ
त्युक्तम् ॥
किं न पश्यसि पश्यामि पश्यावः पश्यथो नु किम् । पश्यामः पश्यथेत्यासन्द्वारेस्य क्ष्माभुजां गिरः ॥ ६ ॥
3
५१७
१०
६. अस्य राज्ञो द्वारे सिंहद्वारे क्ष्माभुजां गिरोभवन् । कथमित्याह । किंशब्दौ नुवाक्षमागर्भे प्रश्नत्रये । अहो क्ष्माभुक् त्वमथीन्ममोपरिपतनादि कुर्वन्कि न पश्यसि मां नालोकयसि । एवं पृष्टः स प्रत्याह । पश्याम्यवलोकयन्नस्मि । तथा हे क्ष्माभुजौ युवां नु किं न पश्येथः । नवत्रापि योज्यः । तावपि प्रत्याहतुः । पश्यावः । तथा
99
I
१ ई आसिषा. २ सी 'ध्यन्ती ज'. ३ एगि xxx रोम'.
१६ श्रामु'. २ सी 'या'. ३ ए सी डी 'श: स्वस्त. ४ ए ई काले मा . ५ सी ध्यन्ती भा. ६ सी डी रे क्ष्मा ७ सी क्रिमश° ८ सी डी 'शब्दो
•
९
'होक्षाभु. १० ए सि मा ना. ११ डी वा किं. १२ वी इयथ । न'.
•