SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [है० १.२.२१.] प्रथमः सर्गः । २१ समुद्रमवश्यं नीतवती " णिन् चावश्यकाधमर्ण्ये” [ ५.४. ३६.] इति णिनि और्वाग्निनायिनी । सकलं जगद्भक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरस्वती समुद्रे प्रक्षिप्तवतीति पुराणम् । अत एव श्रव्यं श्रवणार्हमितिवृत्तं चरितं यस्याः सा । तथा गव्यं सुस्वादुशीतलशुभपरिणामत्वादिना गोभ्यो हितं नाव्यं चागाधत्वान्नावा तार्य च जलं यस्यां सा । एतेनास्य पुरस्यातिपावित्र्यं निर्दोषजलप्राचुर्य चोक्तम् ॥ न गव्यत्यत्र गोयानो नौयानो न च नाव्यति । उपोयमानः श्राव्याभिर्लोयमानी सुगीतिभिः ॥ २४ ॥ २४. अत्र पुरे गोयानो वृषवाहनो नरो न गव्यति न गामिच्छति तथा नौयानश्च प्रवहणवाहनः पुमान्न नाव्यति न नावमिच्छति । यतः श्राव्याभिर्मधुरतयावश्यं श्रवणार्हाभियमानीसुगीतिभिः । लूयते कूर्चश्रेण्यां लूयमानो देवलो मार्दङ्गिकादिस्तस्यापत्यानि स्त्रियः “अत इम्” [६.१.३१.] लौयमान्यो गायन्यः । यद्वा । लूयन्ते लूयमानाः केदारास्तेषामिमा रक्षित्र्यः “तस्येदम् ” [ ६. ३. १६०] इत्यणि लौयमान्यो गोप्यः । तासां सुगीतयः शोभनगानानि । ताभिरुपोयमानो व्याप्यमानः । आवर्ज्यमान इत्यर्थः । एवं नाम सुगीतीनां माधुर्यादिगुणैर्हृतहृदया यावता स्वस्य यानहेतुत्वेनात्यभीष्टमपि गवादिकं यानं चौराद्यैरपहियमाणमपि गोयानादय: सुगीतिश्रवणभङ्गभयेनावैहेलयन्तीत्यर्थः ॥ I प्रेकति उपैकितैः । प्रोजायते प्रौषधयन् । इत्यत्रं " वा नाम्न्नि" [२०] इत्यस्य लुग्वा ॥ 1 प्रेकत्युपैकितैः । गुर्वर्थ । पित्रर्थ । छाकृतिभिः । इत्यत्र “इवर्णादे:' [२१] इत्यादिना यवरलाः ॥ केचित्विवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियेतत् । मधुवेतत् । तन्मतसंग्रहार्थमिवर्णादेरिति पञ्चमी व्याख्येया ॥ १ सी 'स्वादशी. २ सी डी °ति त ३ एफ् बल.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy