________________
४६६
व्याश्रयमहाकाव्ये
[चामुण्डराजः]
द्यावापृथिव्योर्मघवत्यदृश्ये दिवस्पृथिव्योर्नहुषेण पात्रा। दिवःपृथिव्युत्तरधीः स पृष्टो गुरुर्निनिन्देशमल्पवंशम् ॥ ३५ ॥
३५. दिवःपृथिव्युत्तरधीर्यावापृथिव्योर्मध्ये सर्वोत्कृष्टबुद्धिः स प्रसिद्धो गुरुवृहस्पतिरीदृशमल्पवंशं लघुपृष्ठावयवविशेषं गजं निनिन्द । बार्हस्पतीयगजशास्ने हि गजस्याल्पवंशत्वं महापलक्षणमुक्तम् । कीदक्सन् । द्यावापृथिव्योर्मध्ये मघवतीन्द्रेदृश्ये ताभ्यां बहिर्नष्टत्वाददृश्यमाने सति दिवस्पृथिव्योः कर्मणोः पात्रा रक्षकेण तयोः स्वामिनेत्यर्थः । नहुपेण नहुषाख्येण नृपेणेन्द्रीभूतेन पृष्टः ॥
किल वृत्रदेयं रणे हन्तुमशक्नुवन् शकसं मित्रीकृत्य विश्वस्तं सुप्तमवधीत्ततश्च वृत्चकपालरूपिणी विश्वस्तमित्रहत्येन्द्रस्य पृष्ठं कथमपि यावन्न मुञ्चति तावदिन्द्रो द्यां सप्तद्वीपवती पृथ्वीं चोल्लक्ष्य क्षीराब्धिसमीपस्थाजनालमध्ये कृमीभूय निलीनस्तवो निःस्वामिकत्वाद्ध्याकुलैवैस्तदा सर्वोत्कृष्टो नृपो नहुषः खर्गे नीत्वेन्द्रः कृतो रोदस्यौ पाति स्मेति पुराणम् ।।
पावापृथिव्योः । मन्त्र "दिवो चाचा" [५] इति दिवशब्दस यावा इत्यादेशः ।
दिवस्मृथिव्योः दिवाधिवी । मत्र "दिवस्" [५] इस्यादिना दिवस् इति दिव इति चादेशौ वा । पसे पावापृथियो ।
१ए सीटोर'.
१ए सी डी दिवसृषि. २ए सी 'घुप्रष्ठा'. ३ सी अस्पत्यीय. ४ ए सी मणो पा. ५वी य: । निहुषेण निहु. ६एसी तो निस्वा. डी तोस्वा. ७५ दिवपृथि'. सी दिवधि'.