SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [चामुण्डराजः] ब्धेर्जातत्वेनाप्सु जलेषु भवो दिव्यः स्वर्गस्थत्वादिवि स्वर्गे भवश्व योश्व उच्चैःश्रवास्तत्समाः ॥ अप्सम्य । अप्सुयोनि । भप्सुमतिः । अप्सुचर्यः । इत्यत्र "अपो य" [२८] इत्यादिना सप्तम्यलुप् ॥ काम्पील्यसिद्धः खधुनीतटस्थोऽववर्ति चौरस्यकुलं दधानान् । त्वदायोच्छिद्य खसान्स दास्याःपुत्रानमंतच्छ्यिमार्पयत्ते।।२६॥ २६. स प्रसिद्धः काम्पील्यसिद्धः काम्पील्यं पश्चालदेशस्थं पुरं तत्राधिपत्वात्सिद्धो विख्यातः पञ्चालराजः खधुनीतटस्थः खसजयार्थ काम्पील्यपुरपरिसरवर्तिगङ्गातटे कृतावासः सन्खसान्क्षत्रियभेदांस्त्वदाज्ञयोच्छिद्योत्पाट्या प्रत्यक्षां तच्छ्रियं खर्सद्धिं ते तुभ्यमार्पयत् । किंभूतान्खसान् । अध्ववर्ति पान्थलुण्टनाय मार्गसमीपस्थं चौरस्यकुलं निन्दितचौरवर्ग दधानांस्तथा दास्या:पुत्रान्दासीपुत्रत्वेन निन्द्यान् ।। शैलोमतः प्रेषित एष दासीपुत्रंद्रिपो द्वारपलाटभर्ना । हृत्पाश्यतोहर्यधरोतिवाचोयुक्तिर्दिशोदण्डपदे महेभः ॥२७॥ २७. दासीपुत्रन्तोकिंचित्करत्वादासपुत्रवदाचरन्तो रिपवो यस्य हे दासीपुत्रंद्रिपो एष प्रत्यक्षं प्राभृतीकृतो महेभो द्वारपलाटभा द्वारपाख्येन लाटदेशाधिपेन दिशोदण्डपदे दक्षिणाशामुक्तिपदे प्रेषितः । कीदृक् । शैलोन्नतोत एव पश्यन्तमनादृत्य हरति लिहायचि [५.१.५०.] पश्यतोहरो यः पश्यतो हरेदर्थ तस्य भावः पाश्यतोहयं हृदां जनचित्तानां पाश्य १ ए सी द्धिपो. १ए सी डी पील्यं. २ ए सी डी ...ग'. ३ ए सी त्यख्या त. ४ ए सी सर्दि ते. ५ वी तोकि'. ६ सी दिपो. ७ ए सी वः पश्य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy